ऑपरेशन ब्लू स्टारनिमित्तम् इंदिरा गांधी दोषमुक्ता न कर्तुं शक्या : सिरसा
नव दिल्ली, 12 अक्टूबरमासः (हि.स.)। दिल्ली-प्रदेशस्य पर्यावरण-मन्त्री मनजिन्द्र-सिंह-सिरसा रविवासरे X नामक माध्यमे वीडियो-पोष्टं कृत्वा उक्तवान् – “ऑपरेशन ब्लू स्टाराय प्राचीन-प्रधानमन्त्री इन्दिरा गांधीं दोषरहितां कर्तुं न शक्यते। सः सिख-सम्प्रदाय
दिल्ली के उद्योग मंत्री मनजिंदर सिंह सिरसा  (फाइल फोटो)


नव दिल्ली, 12 अक्टूबरमासः (हि.स.)।

दिल्ली-प्रदेशस्य पर्यावरण-मन्त्री मनजिन्द्र-सिंह-सिरसा रविवासरे X नामक माध्यमे वीडियो-पोष्टं कृत्वा उक्तवान् – “ऑपरेशन ब्लू स्टाराय प्राचीन-प्रधानमन्त्री इन्दिरा गांधीं दोषरहितां कर्तुं न शक्यते। सः सिख-सम्प्रदायस्य पवित्रस्थानं तोपगोलकैः आक्रमितं कृत्वा आसीत्। सिख-सम्प्रदायः ताम् क्षमयितुम् अर्हति न।”

मन्त्री सिरसा उक्तवान् यत्“यदा P. चिदंबरम् इव वरिष्ठः काङ्ग्रेस् नेता स्वीकारयति यत् ऑपरेशन ब्लू स्टार श्रीहरमन्दिर-साहिबे प्रवेशं ‘अशुद्धमार्गः’ आसीत्, तदा एषः काङ्ग्रेस्-पक्षस्य ऐतिहासिकं भ्रान्तिं प्रकाशयति या सिख-सम्प्रदायं गम्भीरतया आहतं कृतवती। इन्दिरा गांधीं दोषरहितां कर्तुं P. चिदंबरम् कृतः प्रयासः अस्वीकृतः।”

मन्त्री सिरसा अवदत् यत्

“सिखानां अत्यन्तं पवित्रं धर्मस्थानं स्वर्ण-मन्दिरं अपवित्रं कर्तुं आदेशस्य नैतिकं च संवैधानिकं च उत्तरदायित्वं अन्यस्य न, किन्तु तस्मिन्काले राजनीतिक-नेतृत्वस्य एव। न्यायः अर्धसत्येन वा चयनितदोषबोधेन न लभ्यते। आदेशदातृणां दोषरहितं कर्तुं इतिहासं पुनर्लेखनं कर्तुं न शक्यते।

---------------

हिन्दुस्थान समाचार