झारखंडे वातावरणं वर्तिष्यते स्वच्छं, तापमाने न्यूनतायाः संभावना
रांची, 12 अक्टूबरमासः (हि.स.)।झारखण्डराज्यस्य विविधानां जिलानां विषये आगामिनि पञ्चषड्‌दिनेषु आकाशस्य स्थितिः निर्मला भविष्यति इति मौसमविभागेन रविवासरे सूचना प्रदत्ता। अस्मिन् कालखण्डे न्यूनतमतापमानस्य ह्रासः सम्भाव्यः इति अपि उक्तम्।वातावरणविभागस्य
मौसम की फाइल फोटो


रांची, 12 अक्टूबरमासः (हि.स.)।झारखण्डराज्यस्य विविधानां जिलानां विषये आगामिनि पञ्चषड्‌दिनेषु आकाशस्य स्थितिः निर्मला भविष्यति इति मौसमविभागेन रविवासरे सूचना प्रदत्ता। अस्मिन् कालखण्डे न्यूनतमतापमानस्य ह्रासः सम्भाव्यः इति अपि उक्तम्।वातावरणविभागस्य अनुसारं, झारखण्डप्रदेशस्य उपरि कस्यचित् वायुमण्डलीयप्रणाल्याः निर्माणस्य सम्भावना नास्ति। अतः आगामिनि द्वित्रदिनेषु दक्षिण-पश्चिम-मानसूनः सम्पूर्णतः झारखण्डप्रदेशात् प्रत्यावर्तिष्यते इति अपेक्षा।एतस्मिन् मध्ये राजधानी राँची तथा तस्य समीपस्थेषु प्रदेशेषु गतयोः एकद्विदिनयोः मध्ये रात्रौ शैत्यं वर्धितम्, दिनकाले तु सूर्यकिरणानां तीव्रता अनुभूयते। गतचतुर्विंशतिघण्टिकासु राज्ये किञ्चन स्थले छिट्फुटवृष्टिः अपि अभिलिखिता।राँची-प्रदेशे प्रातःकाले आकाशः निरभ्रः आसीत्, सुप्रभा गुनगुनी धूपः अपि दृश्यते स्म। प्रभाते अल्पं शैत्यं अनुभवितम्।तापमानानि निम्नलिखितानि अभवन् । राँची — अधिकतमं तापमानं 29.4 डिग्री सेल्सियस्।जमशेदपुरम् — 33.5 डिग्री।डाल्टनगंजम् — 32.5 डिग्री।बोकारो — 31.5 डिग्री।चैबासानगरम् — 33.4 डिग्री सेल्सियस् इति अभिलेखितम्।

--------

हिन्दुस्थान समाचार