Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ्-प्रदेशस्य सरगुजा संभागस्य दक्षिणतीरभागे वाहमानं कन्हर्-नदीमात्रं नास्ति, किन्तु समग्र-रामानुजगंज-क्षेत्रस्य जीवनरेखा इति मान्यते। अस्मिन् नद्याः उपरि निर्मितः कन्हर्-एनीकट् अद्य अत्रकृषकाणां ग्रामिणां च स्थानीय-पर्यावरणस्य च जीवितदायको जातः।
कन्हर्-नद्याः एनीकट् वर्षाकाले नदी प्रवाहं नियंत्रयन् जलसंग्रहणस्य उत्कृष्टं उदाहरणं प्रदर्शयति। एतस्मात् समीपवर्तिनि ग्रामेषु सिँचनी-व्यवस्थायाम् महत्वपूर्णं वृद्धिः जातः, भूजल-स्तरं च निरन्तरं सुधर्तुं दृष्टं। वर्षात् अनन्तरं अत्र दृष्यं अतीव मनोरमं दृश्यते। एनीकट्-प्रदेशे जलफुहाराः उद्धाताः स्युः, तदा इव प्रकृतिः स्वयमेव क्षेत्रं अलंकृतवती इति अनुभवः भवति।
कृषकाणां जीवनदानम्
कन्हर्-नद्याः एनीकट् लगभग २५०० हेक्टेयर् कृषिक्षेत्राय सिँचनी-सुविधां प्रदत्तम्। यत्र पूर्वं कृषकाः केवलं मानसून्-कालिकं निर्भराः आसन्, अधुना च वर्षपर्यन्तं खेतेषु फलं ललितं भवति।
रामानुजगंज-ब्लॉक् कृषकः राजकुमार् यादवः कथयति – “पूर्वं ग्रीष्मकाले क्षेत्राणि शुष्कानि स्युः, किन्तु अधुना एनीकट्-जलस्य प्राप्त्या रबी-फसला अपि रोप्यते। अनेन आमदनी वृद्धा जाताः तथा पलायनं अपि न्यूनं जातम्।”
निर्माणं तथा लागतिः
कन्हर्-एनीकट् वर्षे २००८-०९ जलसंसाधन-विभागेन निर्मितः। अस्य परियोजनायाः लागतिः लगभग २.७५ करोड़् रुपये आसन्। एनीकट् आधुनिक-सुदृढ-सिमेन्ट् संरचनायां निर्मितः, यस्मिन् १२ जलनिकासी-द्वाराः स्थाप्यन्ते यतः जलस्तरः नियंत्रितो भवेत् तथा बाढिकाले अतिरिक्त-जल प्रवाहः सुरक्षितं निर्विष्टुं शक्यते। वर्षे २०२२ एनीकटस्य जीर्णोद्धारः तथा सुदृढीकरणाय लगभग ४० लाख् रुपयः व्ययः जातः।
प्राविधिक एवं पर्यावरणीयः पक्षः
एषः एनीकट् केवलं जलसंग्रहणाय न, अपितु बाढि-नियन्त्रणाय भूजल-पुनर्भरणाय च महत्वपूर्णं योगदानं ददाति। विशेषज्ञः मोहन् गुप्ता इति मन्यते – यदि इव लघु-एनीकट् प्रदेशस्य अन्य-ग्रामीण-क्षेत्रेषु निर्मितानि स्युः, तर्हि छत्तीसगढ्-प्रदेशे जलसंकटं कृषिनिर्भरता च मुख्यतः समाप्तं भवेत्।
आशाः हरियालीं ददाति
कन्हर्-नद्याः उपरि एनीकट् केवलं अभियान्त्रिकी-संरचना नास्ति, अपि तु स्थानीय-विकासस्य धारा अपि अस्ति। एषः केवलं खेतानि न सिंचति, किन्तु आशाः अपि हरिततां ददाति। यदि पर्यावरण-विकासयोः मध्ये सम्यक् संतुलनं रक्षितम्, तर्हि कन्हर्-एनीकट् आगामिषु वर्षेषु रामानुजगंजस्य प्रमुख-परिचायकः भविष्यति। यत्र जलम्, जीवनं च जनस्य कथा च सह वहति।
हिन्दुस्थान समाचार