Enter your Email Address to subscribe to our newsletters
अंतानानारिवो, 12 अक्टूबरमासः (हि.स.)।
मेडागास्करदेशे चलन्ति विरोध-प्रदर्शनानि शनिवासरे नूतनं रूपं प्राप्तवन्तः, यदा सेनायाः कतिपय सैनिकाः युवक-प्रदर्शकानां (जनरेशन-जेड् आन्दोलनम्) समर्थनं कुर्वन्तः राजधानी-अन्तानानारिवो स्थिते ऐतिहासिके “१३ मई चतुष्पथि” प्रवेशं कृतवन्तः। एषः स्थलः देशस्य राजनैतिक इतिहासे बहुषु महत्त्वपूर्णेषु आन्दोलनेषु केन्द्रः आसीत्।
एतेषां प्रदर्शनानां प्रारम्भः २५ सितंबर् दिनाङ्के जल-विद्युत् अभावस्य विरोधे जातः, किन्तु अधुना एषः आन्दोलनः राष्ट्रपति एन्ड्री राजोएलिन contra व्यापक राजनैतिकपरिस्थितिः इव रूपम् गृह्णाति। प्रदर्शनकर्तारः अधुना राष्ट्रपति-त्यागं, संसदस्य उच्च-सदनं तथा निर्वाचन-आयोगस्य भागं च याचन्ते।
शनिवासरे अवस्था गंभीरतां प्राप्तवत्यासीत् यदा सेनायाः कैपसैट् (CAPSAT) इकाइः सार्वजनिक-रूपेण राष्ट्रपति-आदेशानां अवहेलना कृत्वा युवकानां समर्थनं उद्घोषितवन्तः। एषः इकाई २००९ संवत्सरे सैन्य-तख्तापलटे राजोएलिनं सत्ता-प्राप्त्याः मुख्य-भूमिकां अदा। सामाजिक-जाल-वीडियोषु सैनिकान् “जनतायाः सह स्थितुम्” आवाहनं कुर्वन्तः दृष्टाः।
एतस्मिन घटनाक्रमे सेनाप्रमुखः जनरल् जोसलीन् राकोटोसोन् दूरदर्शन-संदेशेन नागरिकान् शान्तिं धारयितुं संवादेन स्थिति-समायोजनं च याचितवान्। तेन चर्च्-नेत्रेभ्यः मध्यस्थायाः निमित्तं आगन्तुं अपि आवाहनं कृतम्।
पूर्वमेव, राष्ट्रपति राजोएलिने राजनैतिक-असन्तोषं शान्तयितुं मन्त्रिमण्डलम् भंग्य नवीनं प्रधानमंत्री नियुक्तवान्, किन्तु तेन अपि स्थिति-नियन्त्रणं न सञ्जायते।
संयुक्तराष्ट्रस्य अनुसारं, अद्यतनं प्रदर्शनेषु २२ जनानां मृत्युः जातः, १००-धिकं जनाः घायलाः। तथापि सरकार् एतेषां आंकडानां विरोधिन् अस्ति; राष्ट्रपति वदति मृतकानां संख्या १२ इति।
मेडागास्करस्य “१३ मई चौरसि” पुनः जनताया भीड् आगमनं द्वीप-राष्ट्रस्य राजनीति मध्ये महान् परिवर्तनस्य संकेत इव मन्यते।
------------------
हिन्दुस्थान समाचार