मध्यप्रदेशे निवेशकानां कृते सर्वाधिकम् अनुकूलं वातावरणम् अस्ति — अपरमुख्यसचिवः
विशेषज्ञैः “मध्यप्रदेशः—हिडन् जेम् तः ग्लोबल् आइकॉन् पर्यन्तम्” विषये स्थापिताः विचाराः भोपालम्, १२ अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य अपरमुख्यसचिवः, पर्यटन-संस्कृति-विभागस्य प्रमुखः च तथा मध्यप्रदेश पर्यटन-बोर्डस्य प्रबन्ध-संचालकः श्रीः शिवशेखर
भोपाल में आयोजित मध्य प्रदेश ट्रैवल मार्ट


विशेषज्ञैः “मध्यप्रदेशः—हिडन् जेम् तः ग्लोबल् आइकॉन् पर्यन्तम्” विषये स्थापिताः विचाराः

भोपालम्, १२ अक्टूबरमासः (हि.स.)।

मध्यप्रदेशस्य अपरमुख्यसचिवः, पर्यटन-संस्कृति-विभागस्य प्रमुखः च तथा मध्यप्रदेश पर्यटन-बोर्डस्य प्रबन्ध-संचालकः श्रीः शिवशेखरः शुक्लः उक्तवान् यत् — “राज्ये एवं सशक्तं गतिशीलं च इको-सिस्टमं निर्मातव्यम्, यत् पर्यटनं व्यापारं च एकत्रीकृत्य उभयोः संवर्धनाय कार्यं करोति।”

शुक्लः भोपाल-नगरे कुशभाऊ-ठाकरे-परिषद्-केन्द्रे आयोजिते मध्यप्रदेश ट्रैवल् मार्ट् इत्यस्य द्वितीये दिने पर्यटन-संभावनाभिः सम्बन्धिते पैनल्-चर्चायां वक्ता आसीत्। विषयः आसीत् — “मध्यप्रदेशः—हिडन् जेम् तः ग्लोबल् आइकॉन् पर्यन्तम्।” अस्मिन् सत्रे विशेषज्ञैः उक्तं यत्, “मध्यप्रदेशः उत्तम-पर्यटन-राज्यरूपेण शीघ्रं अग्रे सरति।” चर्चायां राज्यस्य धरोहराः, वन्यजीवः, इको-टूरिज्म्, उत्सवाः इत्यादिषु विचाराः साझा कृताः।

शुक्लेनोक्तम् — “राज्यस्य लक्ष्यं तादृशं गतिशीलम् इको-सिस्टम निर्मातुं यत् ‘फ्रॉम हिडन जेम टू ग्लोबल आइकॉन’ इत्यस्य भावं साकारं करोति। मध्यप्रदेशः अधुना उत्कृष्ट-पर्यटन-गन्तव्यम् जातः अस्ति, यः विरासतं, संस्कृतिṃ, वन्यजीवम्, आतिथ्यं च एकत्र अनुभवयति।”

सः अवदत् यत्, “नूतन-नीतिभिः माध्यमेन हॉस्पिटैलिटी क्षेत्रस्य आधारः दृढीकृतः भवति, विभागानां निजी-क्षेत्रेण च सहयोगः सुदृढः क्रियते। निवेशार्थं सरल-प्रक्रियाः तथा अनुकूलम् वातावरणम् राज्ये निर्मीयते। एतेन निवेशकाः च राज्यः च उभौ लाभं प्राप्स्यतः।”

तथैव शुक्लः उक्तवान् यत् — “द्विदिनेयम् एमपी ट्रैवल् मार्ट् मध्ये चतुर्सहस्रं बी-टू-बी बैठकाः निर्धारिताः सन्ति, याः राज्यस्य पर्यटन-विश्वासस्य प्रतीकाः सन्ति। एषा सहभागिता मध्यप्रदेशस्य वर्धमान-प्रतिष्ठां दर्शयति। राज्यं निवेश, सहयोग तथा अनुभवात्मक-पर्यटनस्य कृते शीघ्रं प्रिय-स्थलम् अभवत्।” मुख्यमंत्री डॉ. मोहनः यादवः अस्य सफलता-प्रेरणया उक्तवान् यत्, “एमपीटीएम् वार्षिक-मञ्चरूपेण विकसितं भविष्यति, यत्र पर्यटनक्षेत्रे सततं संवादः, सहभागिता, नवोन्मेषश्च प्रोत्साह्यते।”

अन्य-वक्तारः अपि विविधान् दृष्टिकोणान् प्रस्तुतवन्तः—

एयर-इण्डिया-सेल्स्-हेड् मनीषपुरी अवदत् यत्, “राज्यस्य पर्यटनं उत्तमं कर्तुं कनेक्टिविटी आवश्यकम्। टियर-३-शहरान् योजयितुं प्रयत्नः चलति।” आईएचसीएल् कार्यकारी उपाध्यक्षः परवीनचन्द्रकुमारः उक्तवान्, “मध्यप्रदेशे नौ सञ्चालित-होटेलाः सन्ति, अष्टौ निर्माणाधीनाः। राज्यं दृष्टिः–संबंधः–क्रियान्वयनम् इत्येतैः त्रिभिः शब्दैः परिभाष्यते।”

डॉ. सुधीरः बाबुलकरः (सेरेनडिपिटी-लेक्स् एंड् रिज़ॉर्ट्स्) अवदत् यत्, “राज्ये समुदाय-विकासः प्रयत्नानां केन्द्रे अस्ति।”

आईएटीओ अध्यक्षः रविगोसाईं उक्तवान्, “मध्यप्रदेशस्य पर्यटनः दशकेषु उल्लेखनीयः प्रगतिं प्राप्तवान्।”

एल्. कृष्णमूर्तिः (एमपी इकोटूरिज्म् बोर्ड्) अवदत्, “राज्यं ‘वाइल्डलाइफ्-स्टेट्’ इति ख्यातम्। संरक्षणं समुदाय-सहयोगः च अस्य मूलाधारः।”

अनिरुद्धः काण्डपालः (पोस्टकार्ड्-होटेल्) अवदत्, “कान्हा-पेंच्-अंचले अल्ट्रा-लक्ज़री वाइल्डलाइफ् लॉज् स्थापयिष्यामः।”

राकेशः कुमारः राणा (यात्रा.कॉम्) अवदत्, “डिजिटल्-प्लेटफॉर्म् द्वारा राज्यस्य पर्यटनं अधिकं सुलभं भविष्यति। राजनः सहगलः (टीएएएआई) अवदत्, “सांची-समीपे गोल्फ्-कोर्स् विकसितः भवति, यः पर्यटनं नूतनं आकर्षणं दास्यति।”

सर्वे वक्तारः एकमताः आसन् यत्—मध्यप्रदेशः अद्य भारतस्य हृदयस्थले स्थितः पर्यटन-रत्नम् अस्ति, यः विश्वस्तरीयं पर्यटन-गन्तव्यम् शीघ्रं भविष्यति।

_____________

हिन्दुस्थान समाचार