Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 12 अक्टूबरमासः (हि.स.)।
रविवासरे अपराह्णे चतुर्वादने क्षीरसागर उद्यानात् राष्ट्रसेविका समितेः उज्जैनजिलाया पथसञ्चलनं प्रस्थितम्। अस्मिन पथसञ्चलने जिल्लाया ५०० भगिन्यः निष्ठा अनुशासनयोः संदेशं प्रदर्शयिष्यन्ति। पथसञ्चलनं विविधमार्गेभ्यः ययाति पुनः क्षीरसागर उद्याने प्रतिगच्छति।
राष्ट्रसेविका समितेः उज्जैनजिलाया कार्यवाहिका दीपापाण्डेया उक्तम् यत् अस्मिन् संवत्सरे समिति स्वस्य ९०तमं संवत्सरम् आरभते। समिति ५०० भगिन्यः निरन्तराभ्यासे भागं गृह्णन्ति। पथसञ्चलने पूर्वं बौद्धिकं भाषणं प्रांतशारीरिकप्रधाना निधिशर्मा करिष्यति। अध्यक्षता अल्पना दुभाषे करिष्यति।
तेनापि प्रदर्शितम् यत् अस्मिन् संवत्सरे उज्जैन, घट्टिया, घोंसला च महिदपुर इत्यादीनि स्थानानि पथसञ्चलने भागं गृह्णीयुः।
तेनापि उक्तम् यत् भारतदेशे स्त्रीशक्तिं संवर्धयितुं राष्ट्रे प्रति संवेदनां प्रेम च दर्शयितुं हिन्दूराष्ट्रस्य कल्पनां मूर्तरूपेण प्रदर्शयितुं राष्ट्रसेविकाः विविधेषु समाजक्षेत्रेषु पूर्णनिष्ठा अनुशासनयुक्तं कार्यं कुर्वन्ति।
पथसञ्चलनमार्गः
पथसञ्चलनं क्षीरसागर उद्यानात् सुभाषचंद्रबोस मार्गेण, चरक हास्पिटलस्य पार्श्वेण, आगरोड् मार्गेण चामुण्डामातर मंदिरचौराह्य, देवासद्वार, मालीपूरा, दौलतगंज इत्यादिनां मार्गेभ्यः नवान्यसडकं, क्षीरसागरघाटी, मानसभवनस्य पुरःप्रतिगच्छति पुनः क्षीरसागर उद्यानम् आगमिष्यति।
राष्ट्रसेविका समितेः स्थापना
उल्लेखनीयम् यत् राष्ट्रसेविका समिति वर्षे १९३६ विजयादशमी दिने स्थापिताऽभवत्। समिति लक्ष्मीबाई केलकरमौसीया वर्धायां स्थापयन्ति स्म। एषा स्थापना राष्ट्रियस्वयंसेवकसंघस्य संस्थापकः परमपूज्यः डॉ.केशवबलिरामहेडगेवारस्य प्रेरणया अभवत्। मौसीया मान्यन्ते यत् राष्ट्रनिर्माणे स्त्रियः अपि सहभागं दातव्यः।
एवं चिन्तया एषा संस्था स्थापितः। एषा संघटने राष्ट्रीयस्वयंसेवकसंघस्यैव विचारधारां अनुसरति, परन्तु संगठनात्मकरचना स्वतन्त्रा।
समितिः शाखासु माध्यमेन स्त्रीणां शारीरिकाभ्यासं आत्मरक्षां सांस्कृतिकशिक्षां सामाजिकसेवां च शिक्षयति। समिति सामाजिककार्येषु सक्रियरूपेण भागं गृह्णाति। समितेः त्रयः सिद्धान्ताः—मातृत्वं (सार्वभौमिकमातृत्वम्), कर्तव्यं (दक्षता सामाजिकसक्रियता च) नेतृत्वञ्च।
वर्तमानकाले भारतदेशे च विदेशेषु च संस्थायाः सहस्रशाखाः सञ्चालिताः, सामाजिकराष्ट्रीयकार्येषु सततं कार्यं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार