Enter your Email Address to subscribe to our newsletters
नवदिल्ली, १२ अक्टूबरमासः (हि.स)। बिहार-विधानसभा-निर्वाचने आसन्दिविभागं प्रति राष्ट्रीय-जनतान्त्रिक-संघस्य (एनडीए) अन्तः विचारविनिमयः तीव्रः प्रवृत्तः अस्ति। प्रभाते बिहार-प्रभारी विनोद-तावडेः गृहे, अनन्तरं भाजपा-अध्यक्षस्य जे.पी. नड्डायाः निवासे च द्वे उपवेशने संपन्ने।एनडीए-संघे हिन्दुस्तानी-आवाम-मोर्चा तथा लोजपा रामविलास इत्येतयोः मध्ये आसन्दिविभागस्य विषयः विवादास्पदः जातः। अस्य समाधानाय उभयोः पक्षयोः प्रयासः अनवरतः चालितः अस्ति।
एतस्मिन्नेव काले भाजपा-केन्द्रिय-चुनाव-समितेः बैठकः अपि सायं सप्तवादनात् आरभ्य भविष्यति, यस्याम् प्रत्याशिनां नामानि अन्तिमरूपेण निश्चितानि भविष्यन्ति। सूत्रेषु उक्तं यत् अद्य सायंतनपर्यन्तं एनडीए-पक्षे आसन्दिविभागस्य आधिकारिक-घोषणा सम्भव्या अस्ति। भाजपा-अध्यक्षस्य जे.पी. नड्डायाः निवासे दीर्घसमये योजितायां बैठकायां गृहमन्त्री अमित-शाहः, भाजपा-प्रदेशाध्यक्षः डॉ. दिलीप-जायसवालः, उपमुख्यमन्त्री सम्राट्-चौधरी, विजय-सिन्हा, बिहार-चुनाव-प्रभारी धर्मेन्द्र-प्रधानः, प्रभारी विनोद-तावडेः च सह बिहार-भाजपा-वरिष्ठनेतारः उपस्थिताः आसन्।
सूत्रैः एव उक्तं यत् जीतनराम-मांझी-प्रमुखया हिन्दुस्तानी-आवाम-मोर्चया सह लोजपा रामविलास मध्ये कतिपय-आसन्दिषु मतभेदः वर्तते, यस्य समाधानार्थं चर्चाः प्रवृत्ताः। उल्लेखनीयं यत् शनिवासरे अपि भाजपा-अध्यक्षस्य गृहे आसन्दिविभागं विषये अष्ट-घण्टिकायाम् दीर्घा बैठकाः अभवत्। ततः परं बिहार-प्रभारी, भाजपा-राष्ट्रीय-महासचिवः विनोद-तावडेः आवासे रात्रौ विशेष-सभा अपि आयोजिता, यस्याम् केन्द्रिय-मन्त्री धर्मेन्द्र-प्रधानः सहभागी आसीत्।
रविवासरे भाजपा-मुख्यालये केन्द्रिय-चुनाव-समितेः बैठकाः भविष्यन्ति। तत्र प्रधानमन्त्रि नरेन्द्र-मोदी, गृहमन्त्री अमित-शाहः, अध्यक्षः जे.पी. नड्डा च महासचिवैः सह उपस्थिताः भविष्यन्ति। सूत्राणि वदन्ति यत् अस्याः सभायाः अनन्तरं सोमवासरे भाजपा-पक्षस्य प्रत्याशिनां प्रथम-सूची प्रकाशिता भविष्यति।
हिन्दुस्थान समाचार