Enter your Email Address to subscribe to our newsletters
-राष्ट्रिय स्वयंसेवक संघ रायपुरस्य माधव नगर जोरापारा बस्ती शताब्दी वर्षे समाचरति विजयदशम्युत्सवः
रायपुरम् 12 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य राजधानी रायपुर-नगरस्य माधवनगर-जोरापारा-बस्तौ अद्य रविवासरे राष्ट्रियस्वयंसेवकसंघेन (RSS) स्वस्य शताब्दीवर्षस्य अवसरं मनोन्नतया विजयादशमी-उत्सवः आयोज्यत:।
शारदा-चौकस्थित RD-बिल्डिङ्ग् मैदाने आयोजिते कार्यक्रमे स्वयंसेवकाः गणमान्याः च नागरिकाः भागं गृहीतवन्तः।
जोरापारा-बस्तीप्रमुखः प्रणीतः जैनः अवदत् — अस्मिन अवसरि समागमः, शस्त्रपूजनं, संबोधनं च आयोजिता।
कार्यक्रमस्य शुभारम्भः परम्परागतध्वज-प्रणामेन कृतः, ततः अमृतवचनं तथा एकलगीतं प्रस्तुतम्।अद्य कार्यक्रमः नगर-सरसङ्घचालकः मनीषः साहू इत्यस्य अध्यक्षते प्रारम्भः कृतः।
मुख्यअतिथि: इन्दिरा-गांधी-वार्डस्य पार्षदः अवतारसिंहः बागलः।
मुख्यवक्ता: रायपुर-महानगरस्य प्रचार-प्रसारप्रमुखः शुभम् अग्रवालः।
सन् संबोधनकाले सः अवदत् यत्
राष्ट्रियस्वयंसेवकसंघस्य सौवष्षष्टिवर्षः सम्पूर्ण हिन्दूसमाजस्य सहयोगेन आशीर्वादेन प्राप्तः।
संघः १९२५ तः राष्ट्रनिर्माणे तथा समाजस्य प्रत्येकवर्गे संघटनं संस्कारभावं च विकसितुं कार्यं कृतवान्।
संघस्य शताब्दीवर्षे समाजदिशाप्रदर्शनं जागरणं च प्रमुखकर्माणि आसन्।
संघः भारतमातुः सर्वाङ्गिणविकासाय “पञ्चपरिवर्तन” लक्ष्यनिर्दिष्टानि कृतवान्, यस्य प्रारम्भः कुटुम्बात् भविष्यति।
सः स्वयंसेवकान् आह्वाय —
“समाजे जागृतभूमिकां वहन्तु, अन्येभ्यः प्रेरणां दत्वा आत्मजागरणस्य मार्गदर्शनं कुर्वन्तु।”
सह पारिवारिकैक्यं बलवत्, यत् — “कुटुम्बस्य सर्वे सदस्याः प्रतिदिनं एकस्मिन समये सह भोजनं कुर्वन्तु, यतः सामाजिकसमरसतायाः नीवास्ति।
सः अपि उक्तवान् पञ्चपरिवर्तनानां कार्यक्रमाः निम्नलिखितेषु केन्द्रिताः स्युः
1. सामाजिकसमरसता
2. पर्यावरणसंरक्षणम्
3. नागरिककर्तव्यम्
4. कुटुम्बप्रबोधनम्
5. स्वदेशी
स्थानीय-इकाइयः आवश्यकतानुसार कार्यक्रमयोजनां करिष्यन्ति।
अस्मिन् अवसरे माधवनगर-जोरापारा-बस्तेः स्वयंसेवकाः, नगरसङ्घचालकः मनीषः साहू, महानगर-प्रचारप्रमुखः शुभम् अग्रवालः, पवनसाहू, इन्दिरा-गांधी-वार्डस्य पार्षदः अवतारसिंहः बागलः, सुरेशः कुंबळकरः, भूषणः टावरे, जोरापारा-बस्तीप्रमुखः प्रणीतः जैनः, संजयः चोपकरः
चान्ये च अनेके कार्यकर्तारः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार