अपेक्षितेभ्यो निःशुल्कं भोजनं,भोजनं विकृतितः रक्षणार्थं कार्यं कुरुते रोटिकाकोषः - रोशन पटेल
वाराणसी, 12 अक्टूबरमासः (हि. स.)। वाराणसी नगरे “रोटी बैंक्” नामकस्य सङ्गठनस्य अध्यक्षः रोशन् पटेल् उवाच – रोटी बैंक् निःस्वार्थ-सेवायुक्तं सङ्गठनम् अस्ति, यत् प्रतिदिनं आवश्यकता-युक्तेभ्यः निःशुल्कं भोजनं उपलब्धं करोति। एषा सेवा विशेषतः तेषां व्यक
रोटी बैंक वैन से अस्पताल में भोजन का वितरण की तैयारी


वाराणसी, 12 अक्टूबरमासः (हि. स.)।

वाराणसी नगरे “रोटी बैंक्” नामकस्य सङ्गठनस्य अध्यक्षः रोशन् पटेल् उवाच – रोटी बैंक् निःस्वार्थ-सेवायुक्तं सङ्गठनम् अस्ति, यत् प्रतिदिनं आवश्यकता-युक्तेभ्यः निःशुल्कं भोजनं उपलब्धं करोति। एषा सेवा विशेषतः तेषां व्यक्तीनां कृते यः चिकित्सालयेषु, मार्गेषु वा अन्येषु सार्वजनिक-स्थलेषु द्वौ भोजनकालयोः रोट्याः कृते सङ्घर्षं कुर्वन्ति।

साथैव, भोजनं व्यर्थं न जायते इति जनान् जागरूकं कर्तुं अपि प्रयत्नः कृतः।

रोशन् पटेल् रविवासरे स्वगृहात् उक्तवान् – “भोजनं व्यर्थं न गमयितुं रोटी बैंक् माध्यमम् अस्ति। गतदिने शशांक्-भैयायाः गृहे कार्यक्रमः आसीत्, तत्र लगभग पञ्चाशत् जनानां ताजाताजं भोजनं अवशिष्टम्। शशांक्-भैया रोटी बैंक्-सम्पर्कं कृत्वा भोजनं पैक् कृत्वा प्रेषितवन्तः। तत् रात्रौ ११ वादने काशी-हिंदू-विश्वविद्यालयस्य चिकित्सालय-प्रांगणे प्राप्य वितरितम्। आवश्यकता-युक्तैः जनैः पंक्तिबद्धैः भोजनं ग्रहीतं।

नगरस्य तेषां जनानां यः स्वकुटुम्बेषु महाकाय आयोजनानि कुर्वन्ति, तत्र भोजनं अवशिष्टं भवति, तत्र अपि रोटी बैंक् पैक् भोजनं प्राप्त्वा वितरितं करोति।

अन्यतः रोटी बैंक् प्रतिदिनं कार्ये जनैः भोजनं उपलब्धं करोति। प्रतिदिनं निर्मिताः रोट्याः वितरितुं वैन् निर्गच्छति। तत्र दाल् वा शाकः सह रोट्यः वितरिताः, पश्चात् वैन् प्रतिनिवर्तते। अस्मिन् वितरणे तेषां कतिपय सहकर्मिणोपऽपि सहयोगं कुर्वन्ति।”

---------------

हिन्दुस्थान समाचार