Enter your Email Address to subscribe to our newsletters
नवदिल्ली, १२ अक्टूबमासः (हि.स)। भारतीयजनतापक्षस्य राष्ट्रीयप्रवक्ताः आर्. पी. सिंहः अवदन् यत् “ऑपरेशन् ब्लू स्टार्” नामकं सैनिक-अभियानं पूर्णतया परिहार्यं आसीत्। ते अवदन् यत् पूर्वगृहमन्त्री पी. चिदम्बरम् इत्यनेन यथार्थं उक्तं यत् तस्मिन् काले तादृशस्य सैन्यकार्यार्थस्य आवश्यकता नासीत्।
ते अपि उक्तवन्तः यत् “ऑपरेशन् ब्लैक् थण्डर्” इव अधिकरणनीतिकमार्गेण—स्वर्णमन्दिरस्य विद्युत्-जल-आपूर्तिं निरुद्ध्य, उग्रवादिनः आत्मसमर्पणं कर्तुं बाध्याः कृताः—तस्मिन् प्रकारेण एव श्रीहरमन्दिरसाहिबस्य अकालतख्तस्य च पवित्रतां विना हान्यां, निर्दोषभक्तानां दुःखदं प्राणहानिं विना उद्देश्यः सिद्धः कर्तुं शक्यः आसीत्।
रविवासरे प्रकाशिते विज्ञप्तौ आर्. पी. सिंहः अवदत् यत् इन्दिरागान्ध्याः राजनीतिककारणेन, निर्वाचनलाभाय, तेन टक्करस्य मार्गः स्वीकृतः। सः अवदत्—१९८४ तमे संसदीयनिर्वाचनात् पूर्वं, तया भारतस्य अतीव देशभक्त-समुदायं सिखसमुदायं राष्ट्रविरोधी इति प्रदर्श्य राष्ट्रवाद-भावनां उद्दीप्तुं यत्नः कृतः।
आर्. पी. सिंहः उक्तवान् यत् अस्य घटनायाः वास्तविकत्रासदी सिखसमुदायेन एव अनुभूता—यतः केवलं दिल्लीमध्ये ३००० अधिकाः सिखाः निर्दयेन हताः, समग्रे पञ्जाबे च ३०,००० अधिकाः जनाः मारिताः। एषः सर्वः विनाशः योजनाबद्ध-राजनीतिक-सङ्कल्पस्य परिणामः आसीत्, येन राष्ट्रस्य सामाजिक-तन्तुः सम्पूर्णतः विदीर्णः अभवत्।
हिन्दुस्थान समाचार