Enter your Email Address to subscribe to our newsletters
अहमदाबादम्, १२ अक्टूबरमासः (हि.स)। भारतस्य सरकारेण स्वच्छभारत-मिशनस्य (ग्रामीण) अन्तर्गते राज्यव्यापके आयोजने जातस्य ‘स्वच्छता एव सेवा २०२५’ इत्यस्य अभियाने अहमदाबाद-जिल्ला उत्कृष्टकार्येण समग्रे राज्ये अद्वितीयं स्थानं प्राप्तवान्।
राज्य-सूचना-विभागेन प्रकाशिते वक्तव्ये उक्तं यत् मुख्यमन्त्रिणा भूपेन्द्रपटेलेन अहमदाबाद-जिल्लाय ‘अजनजाति-श्रेष्ठ-जिल्ला’ इति पुरस्कारः प्रदत्तः।
अस्मिन् अवसरे अहमदाबाद-जिल्ला-ग्रामीण-विकास-अभिकरणस्य (डी.आर.डी.ए.) निदेशकः श्रीमान् एम्.एम्. देसाई इत्यस्मै विशेषं सम्मानं दत्तम्। एषः गौरवः सर्वेषां अधिकृतानां, कर्मचारिणां, ग्रामजनानां च संयुक्तपरिश्रमस्य फलम् अस्ति।
उल्लेखनीयं यत् अहमदाबाद-जिल्लाय प्रदत्तं एतत् सम्मानं केवलं प्रशस्तिपत्रं न, किन्तु प्रेरणायाः प्रतीकं अपि अस्ति—यथा संकल्पेन, समर्पणेन, संयुक्तप्रयत्नेन च कस्यचित् अभियानेन लोककल्याणं साध्यते इति।
हिन्दुस्थान समाचार