Enter your Email Address to subscribe to our newsletters
सूरजपुरम्, 12 अक्टूबरमासः (हि.स.)।कुदरगढ़ः आस्था, इतिहासश्च प्राकृतिकसौन्दर्येण युक्तः
छत्तीसगढ़स्य सूरजपुरजिलायां स्थितः घुमोत्कृष्टशैलप्रदेशे कुदरगढ़ः केवलं धार्मिकस्थलं नास्ति, किन्तु अत्र आस्था, रहस्यं च इतिहासः च संयुक्तः दृश्यते। अत्र प्रतिशैलस्य चोटी, प्रतिपाषाणं, प्रतिवायोः अपि देवीशक्तेः उपस्थितिं अनुभवति। एषः एव स्थानं यत्र देवी दुर्गा महिषासुरस्य संहारं कृतवती, तस्मात् एषः पर्वतीयः क्षेत्रः देवीउपासनायाः पवित्रकेंद्रः अभवत्।
कुदरगढ़स्य उत्पत्तिकथा
कुदरगढ़नाम्नि प्राचीनकथा वर्तते। स्थानिकविश्वासे ‘कुदुर्’ इत्यस्य राक्षसस्य अत्र आतंकः आसीत्। देवी दुर्गा तं वधयित्वा, तस्य नाम्ना अयं स्थळः “कुदरगढ़ः” इति कथ्यते — यः किला यत्र कुदुरस्य अन्तः जातः। राक्षसस्य वधं कृत्वा देवी तत्रैव विराजिता, अतः एषः क्षेत्रः “मां कुदरगढ़” इत्यनाम्ना प्रसिद्धः अभवत्।
देवीं प्रति श्रद्धापूर्णं यात्रास्वप्नम्
समुद्रतलात् प्रायः ८०० मीटर उन्नतस्थे कुदरगढ़मातामन्दिरे यायातुं श्रद्धालुभ्यः सहस्रं (1000) पादपटलानि आरोढुं आवश्यकं भवति। विश्वासपरायणेन च समर्पितेन यः एषां पादपटलानां आरोहणं करोति, तस्य सर्वाः मनोकामनाः देवी पूरयति। नवरात्रे अत्र महोत्सवः आयोज्यते, यत्र केवलं सूरजपुर, बलरामपुर, अंबिकापुरेण न, अपि तु झारखण्डात् उत्तरप्रदेशादपि सहस्रशः श्रद्धालवः आगच्छन्ति।
स्थानं
कुदरगढ़ः सूरजपुरजिलाध्यक्षात् प्रायः ४० कि.मी., अंबिकापुरात् ६५ कि.मी. दूरीयुक्तः अस्ति। अंबिकापुरात् सूरजपुरपर्यन्तं पक्काश्च मार्गः अस्ति, तस्मात् स्थानिक-टैक्स्यया वा स्वयम्प्रत्यक्षवाहनैः कुदरगढ़ं सुगमं गन्तुं शक्यते। यात्रायाम् हरितद्वीपाः शैलाः च घने सालवनानि च रमणीयं दृश्यं ददाति।
प्राकृतिकसौन्दर्यं च रहस्यमयीभूतिः
कुदरगढ़स्य शैलाः प्रकृतिस्वरग इव दृश्यन्ते। अत्र ददृश्यं सूर्योदयः सूर्यास्तश्च हृदयमोहकं। समीपे जलप्रपातानां कलकलनादः च मन्दिरपरिसरस्य घंटानां प्रतिध्वनिः चैकत्र मिलित्वा अलौकिकं वातावरणं निर्माति। शान्तिः च भक्तिपूर्णता यात्रिणां मनसि अद्भुतशक्तिं संचारयति।
सुरजपुरस्य वरिष्ठनागरिकः गोविन्दप्रसादगुप्तः वदति – “कुदरगढ़ः मां अस्माकं कुलदेवी अस्ति। यः अपि अत्र प्रथमवारं आगच्छति, तस्य इच्छा पूरिता भवति। अतीतेषु वर्षेषु मार्गाणि पादपटलानि च निर्मितानि, यदि पर्यटनसुविधाः वृद्धिं प्राप्नुयुः, तर्हि एषः छत्तीसगढ़स्य महत्तमः धार्मिकपर्यटनस्थलः भविष्यति।”
निष्कर्षः
कुदरगढ़ः केवलं मन्दिरं नास्ति, किन्तु एषः पवित्रभूमिः यत्र आस्था इतिहासेन सह संयुज्यते। एषा स्थले दर्शयति यत् विश्वासः, भक्ति च, प्रकृतिः च कथं सहअस्तित्वं कृत्वा आध्यात्मिकशक्तिं ददाति। यः कदापि कुदरगढ़ं आगच्छति, स केवलं मातामन्दिरदर्शनं न करोति, किन्तु स्वमानसिकशान्तिं च पुनः प्राप्तुम् सक्षमः भवति। कुदरगढ़स्य प्रतिपादपटलं, प्रतिवायुः, प्रतिपाषाणं अपि आजापि वदति – “यत्र मां विराजते, तत्र भयः नास्ति, केवलं विश्वासः अस्ति।
हिन्दुस्थान समाचार