Enter your Email Address to subscribe to our newsletters
योगिसर्वकारेण लिखितः डिजिटलविकासस्य नवीनः अध्यायः, उत्तरप्रदेशः भारतस्य उदयमानः आईटी हब इति
लखनऊ, १२ अक्टूबरमासः (हि.स.)। कतिपरि वर्षाणि पूर्वं यदा उत्तरप्रदेशस्य नाम श्रुतं जातं, तदा जनाः कृषी तथा पारम्परिकउद्योगानां विषये एव चिन्तयन्ति स्म। किन्तु मुख्यमन्त्री योगी आदित्यनाथस्य दूरदृष्टिः सशक्तनीतयश्च अद्य तां धारणां परिवर्तितवतः। अद्य लखनउ, कानपुर, नोएडा च इत्यादिषु नगरिषु आईटी पार्क्स् उज्ज्वलतां वहन्ति, नवीनकथां कथयन्ति। उत्तरप्रदेशः अद्य केवलं भारतस्य हृदयं न, किन्तु डिजिटलभारतस्य च मस्तिष्कं भूत्वा अग्रसरः।
मुख्यमन्त्री योगी आदित्यनाथस्य उक्तिः — सूचना–प्रौद्योगिकी केवलं तंत्रज्ञानं न, अपितु परिवर्तनस्य शक्तिः इति। एषः सूत्रवाक्यं अनुसृत्य प्रदेशस्य आईटी तथा इलेक्ट्रॉनिक्स विभागेन सर्वे युवायाः अवसरदानेन उत्तरप्रदेशं भारतस्य महत्तमं आईटी हब इति कर्तुं दृढप्रयासाः आरभ्यन्ते।
१५ सहस्रकरोड़तः ७५ सहस्रकरोड़पर्यन्तं उत्तरप्रदेशस्य आईटी निर्यातो वृद्धः
२०१५ तमे वर्षे प्रदेशस्य आईटी निर्यातः केवलं ₹१५,००० करोड़ एव आसीत्, अद्य एषः आंकडः ₹७५,००० करोड़ात् अधिकं प्राप्तः। एषः केवलं आर्थिकसिद्धिः न, किन्तु सहस्रशः युवानां श्रमस्य योगीसरकारस्य च तंत्रज्ञानविजनस्य प्रतीकः। योगीसरकारस्य सूचना–प्रौद्योगिकीनीति २०१७-२०२२ निवेशकानां कृते द्वाराणि उद्घाटितवती। माइक्रोसॉफ्टइंडिया, पेटीएम, टाटा कंसल्टेन्सी सर्विसेज्, मैकइंडिया च इत्यादयः प्रमुखाः उद्योगाः प्रदेशे निवेशं कृत्वा नवविश्वासस्य उदाहरणं स्थापयन्ति। परिणामरूपेण ₹५,५८४ करोड़ निवेशः जातः तथा ५३,००० रोजगारअवसराः सृजिताः। नवीनस्य आईटी तथा आईटी–जनितसेवानीति–२०२२ अन्तर्गतं द्वे परियोजनायः लेटर् ऑफ् कम्फर्ट् प्राप्तवत्या, यस्मिन् ९०० युवानां कृते रोजगारः भविष्यति। अपि च ₹४८ करोड़ात् अधिकनिवेशसहिताः त्रयः परियोजनाः अनुमोदनार्थ प्रतीक्षायां सन्ति।
आईटी उद्योगदशां प्राप्तः, निवेशपरिवेशः परिवर्तितः
योगिसर्वकारेण आईटी तथा आईटीईएसक्षेत्रम् “उद्योगदशां” दत्तवती। अद्य आईटी–कम्पन्यः औद्योगिकवर्गस्य भूमिं औद्योगिकदरैः लभन्ते। अस्मिन् निर्णयेन निवेशकाः आत्मविश्वासेन उत्तरप्रदेशं निवासस्थानं कुर्वन्ति। सॉफ्टवेयर टेक्नोलॉजी पार्क्स् ऑफ इंडिया (STPI) सह नोएडा, मेरठ, लखनउ, कानपुर, प्रयागराज, आग्रेषु आईटी–पार्क्स् तथा STPI–केंद्राः सञ्चालिताः। एषा उज्ज्वलता वाराणसी, बरेली, गोरखपुर च नगरेषु विस्तृत्य नूतनकेंद्राणि स्थाप्यन्ते। एतेन केवलं रोजगारवृद्धिः न भविष्यति, अपितु लघु–नगराणि अपि डिजिटल–अर्थव्यवस्थायाः मुख्यधारायाम् सम्मिलितानि भविष्यन्ति।
युवा उत्तरप्रदेशस्य नवीनं मुखम्
कानपुरस्य दीप्तिः वा गोरखपुरस्य आर्यन् — एते युवा कदापि चिन्तयितुं न ज्ञातवन्तः यत् स्वनगर्य एव आईटी–कम्पन्यः सह कर्म कर्तुं स्यात्। योगिसर्वकारस्य नीति एषां आकांक्षा पूरितवती। अद्य एते युवा स्वप्रतिभया केवलं स्वपरिचयं न, अपितु प्रदेशस्य नवपरिचयं अपि निर्मिमुः। प्रदेशसरकारेण आईटी तथा आईटीईएस–परियोजनायाः कृते समर्पितम् ऑनलाइन पोर्टल् विकसितम्, यस्मिन आवेदनम्, स्वीकृतिः, प्रोत्साहनं च सम्पूर्णतया डिजिटल् पारदर्शकं च जातम्।
हिन्दुस्थान समाचार