बलौदाबाजार : जिलायाः चतुर्दिवसीय प्लेसमेंटशिविरं 13 अक्टूबरदिनाङ्कतः
बलौदाबाजार, 12 अक्टूबरमासः (हि.स.)।जनपदस्य शिक्षितयुवकेभ्यः निजिक्षेत्रे जीविकाप्राप्तये १३तः १६ अक्टूबरपर्यन्तं चतुर्दिवसीय जीविकाशिविरम् आयोज्यते। एतत् प्लेसमेंट-शिविरं प्रातः ११ तः अपराह्ण ३ वादनपर्यन्तं बलौदाबाजार-रोजगारकार्यालयपरिसरे भविष्यति
बलौदाबाजार : जिलायाः चतुर्दिवसीय प्लेसमेंटशिविरं 13 अक्टूबरदिनाङ्कतः


बलौदाबाजार, 12 अक्टूबरमासः (हि.स.)।जनपदस्य शिक्षितयुवकेभ्यः निजिक्षेत्रे जीविकाप्राप्तये १३तः १६ अक्टूबरपर्यन्तं चतुर्दिवसीय जीविकाशिविरम् आयोज्यते।

एतत् प्लेसमेंट-शिविरं प्रातः ११ तः अपराह्ण ३ वादनपर्यन्तं बलौदाबाजार-रोजगारकार्यालयपरिसरे भविष्यति।

जिलाजीविकाधिकरिणा उक्तं यत् अस्मिन् प्लेसमेंट-शिविरे “अलर्ट् सिक्योरिटी रायपुर” इति नियोजकेन विविधपदानां पूर्त्यर्थं नियुक्तिकार्यं करिष्यते।

1. सिक्योरिटी-गार्ड पदानि — ५०।

 अर्हता – अष्टमश्रेणी तः स्नातकपर्यन्तम्।

 वयः – २० तः ४० वर्षपर्यन्तम्।

 वेतनम् – ₹१०,००० तः ₹१४,५०० पर्यन्तम्।

2. असिस्टेण्ट् सुपरवाइजर पदानि — १०।

 अर्हता – दशमश्रेणी तः स्नातकपर्यन्तम्।

 वयः – २२ तः ४० वर्षपर्यन्तम्।

 अनुभवः – १ वर्षम्।

 वेतनम् – ₹११,००० तः ₹१५,००० पर्यन्तम्।

3. सुरक्षासहयोगिपदानि — १८।

 अर्हता – स्नातकः अथवा स्नातकोत्तरः।

 वयः – २२ तः ४० वर्षपर्यन्तम्।

 अनुभवः – २ वर्षम्।

 वेतनम् – ₹१४,००० तः ₹१६,००० पर्यन्तम्।

4. एजेन्ट् पदानि — ५४।

 अर्हता – द्वादशश्रेणी तः स्नातकपर्यन्तम्।

 वयः – २५ तः ५० वर्षपर्यन्तम्।

 वेतनम् – कमीशनाधारितम्।

5. कार्यकर्तृसहकारिपदानि — २०।

 अर्हता – स्नातकः।

 वयः – २५ तः ४० वर्षपर्यन्तम्।

 अनुभवः – २ वर्षम्।

 वेतनम् – कमीशनाधारितम्।

6. आपणीयपदानि — ४।

 अर्हता – स्नातकः अथवा स्नातकोत्तरः।

 वयः – २२ तः ४० वर्षपर्यन्तम्।

 अनुभवः – २ वर्षम्।

 वेतनम् – ₹१५,००० तः ₹३५,००० पर्यन्तम्।

कार्यक्षेत्रम् – रायपुर, दुर्ग, छत्तीसगढ़ प्रदेशे पदानुसारम्।

इच्छुकाः आवेदकाः स्वीयं समस्तप्रमाणपत्रैः, आधारपत्रेण, द्वाभ्यां पास्पोर्ट्-आकारस्य छायाचित्राभ्यां सह स्वयमेव उपस्थितुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार