Enter your Email Address to subscribe to our newsletters
- लोहिया अवध विश्वविद्यालयस्य दीक्षांतसमाराेहे राज्यपालश्छात्राः वर्तेरन्।
- कुलाधिपतिः 125 मेधावीच्छात्रच्छात्राभ्यः प्रदत्तानि स्वर्णपदकानि
- समाजाय एकस्य आदर्श संततेः रूपेण स्थापितः कुुलाधिपतिः
अयोध्या, 13 अक्टूबरमासः (हि.स.)। राज्यपालः आनन्दीबेनपटेलः सोमवासरे डॉ. राममनोहरलोहियाअवधविश्वविद्यालयस्य त्रिंशतीयं दीक्षांतसमारोहं आयोज्य १२५ मेधावी छात्रछात्रायाः १४० सुवर्णपदकानि प्रदत्तवन्तः। ततः सह ताः स्नातकपरास्नातक १,८९,११९ उपाधयः च अंकपत्राणि डिजिलॉकरमध्ये समाविष्टानि।
अस्मिन अवसरि कुलाधिपति च राज्यपालः आनन्दीबेनपटेलः उक्तवान् “मम हर्षः यत् २५ नवम्बरमासे श्रीराममन्दिरस्य ध्वजारोहनं संपद्यते। पंचशतवर्षपर्यन्ते प्रतीक्षायाम् लाखानां जनानां बलिदानं जातम्। ततः प्राप्य सततं संघर्षः अभवत्। एषां प्रयत्नानां फलस्वरूपं वयं भारतवासी पूर्णतया राममन्दिरस्य दर्शनं पूजनं च कर्तुं शक्ष्येम।
छात्रछात्रायाः प्रति अपीलयन् कुलाधिपतिः उक्तवान् यद् भगवतः श्रीरामस्य आदर्शं जीवनं स्वीकुरुत। बहवः जनाः केवलं कर्मकथां वदन्ति, किन्तु पूर्णमनसिकेन तं क्रियासिद्धिं न कुर्वन्ति। यत् कर्तव्यं अस्ति तत् अवश्यं सम्पादयतु। एषा भगवतः रामस्य शिक्षायाः सार्थकता।”
दीक्षांतसमारे समालोचनायाम् कुलाधिपतिः उक्तवान् यत् भारतः प्राचीनसंस्कृतिवालः देशः। अत्र गुरुशिष्यपरंपरा शताब्दीनां जीवती रही। ज्ञानाय गुरु आवश्यकः। किन्तु एषा परंपरा लुप्तिमुपगतवती। दीक्षांतसमारे संतानां उपस्थिति प्रशंसनीया।”
राज्यपालः छात्रछात्रायाः प्रति सजगतां प्रदर्शयन् उक्तवान् – “कठिनहृदयेन निर्णयः कृतः यत् कक्षासु ७५ प्रतिशतात् न्यून उपस्थिति छात्रेभ्यः परीक्षा उपस्थापनं निषिद्धं भविष्यति। विश्वविद्यालये एषा कड़ाईन पालनं आवश्यकम्। सर्वे छात्राः स्वकर्तव्यानि पालयन्तु। छात्रस्य कर्म – पठितुम्, शोधं कर्तुम्, पुस्तकालयं गन्तुम्, अभ्यासं कर्तुम्, जीवनम् स्वच्छतया युक्तं कर्तुम्।”
युवानां प्रति चेतनायै कुलाधिपतिः उक्तवान् यद् “वर्तमानस्य युवा ड्रग्सेषु पतन्ति। शिक्षणसंस्थानां मध्ये एषा परंपरा विकसनं प्राप्नोति, या अतीव घातकः। एषा अवश्यं निरोधनीया। पंजाबस्य उदाहरणं दृष्ट्वा। अयोध्या भगवतः श्रीरामस्य पावनभूमिः। प्रदेशस्य युवा एषां अन्धकारेभ्यः स्वयम् दूरं स्थातु। पठतु – यथाशक्तिः उत्तमं पठतु। दूषितस्वभावं त्यजतु। माता-पित्रोः च समाजस्य च आदर्शसन्तानरूपेण स्वयम् स्थापयतु।”
कुलाधिपतिः उक्तवान् यत्“विश्वविद्यालयस्य निर्माणे कृषकाः स्वमूल्यभूमिं दत्तवन्तः, यत् तेषां पीढी शिक्षिताः प्रगत्याः मार्गे गत्वा राष्ट्रस्य उत्थानं साधयेत। उत्तरप्रदेशस्य द्वौ विश्वविद्यालये विश्वरैंकिंगे समागतौ। अधुना एषा लक्ष्यं वर्धयितव्यम्। ग्रामिणक्षेत्रस्य शिक्षणसंस्थानानि अग्रे गच्छन्ति। अस्मिन क्रमिणि विद्यालयीयान् बालकान् पुरस्कारप्रदानेन सम्मानितानि।
पर्यावरणदूषणस्य विषये चिन्ता व्यक्त्वा कुलाधिपतिः उक्तवान् – “सर्वेषां नगराणां स्वास्थ्यं क्षीयते। अस्य विषये शोधः आवश्यकः। एतस्मिन्नर्थं जिम्मेदाराः अधिकारी निर्देशिताः।”
राज्यपालः उक्तवान् यत् आकाशीयवज्र एवं भूकम्पादिकेन जनहानिः महती। अस्यापि विषये शोधः क्रियते। भारतसरकारया निसार उपग्रहः प्रक्षिप्तः, यस्य साहाय्येन एषां आपदां अध्ययनं कृत्य जीवनरक्षणं साध्यते।
हिन्दुस्थान समाचार