संघ समाजस्य सर्वविधवर्गेण सह आधृत्य राष्ट्रोत्थानाय प्रयासरतः - प्रान्तप्रचारकः
अयोध्या, 13 अक्टूबरमासः (हि.स.)।श्रीविजयादशमी-उत्सवस्य तथा राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरः विशेषरूपेण विष्णुनगरखण्डस्य शाहगञ्जबाजारमध्ये तथा मसौधाखण्डस्य कैलसरैया-प्रदेशे भव्ये पथसंचलने सम्पन्ने। कार्यक्रमे उपस्थितान् स्वयंसेवकान् सं
श्री विजयादशमी एवं संघ की स्थापना के शताब्दी वर्ष


श्री विजयादशमी एवं संघ की स्थापना के शताब्दी वर्ष


अयोध्या, 13 अक्टूबरमासः (हि.स.)।श्रीविजयादशमी-उत्सवस्य तथा राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षस्य अवसरः विशेषरूपेण विष्णुनगरखण्डस्य शाहगञ्जबाजारमध्ये तथा मसौधाखण्डस्य कैलसरैया-प्रदेशे भव्ये पथसंचलने सम्पन्ने।

कार्यक्रमे उपस्थितान् स्वयंसेवकान् संबोध्य अवधप्रान्तस्य प्रान्तप्रचारकः श्रीकौशलः उक्तवान् —

“विजयादशमी-महोत्सवः अस्मान् सर्वान् भगवान् श्रीरामस्य मार्गे चलितुम् सदैव प्रेरयति।

रामः सर्वान् सह भ्रातृभावेन संगठ्य, नकारात्मकतायाः प्रतीकं रावणं जयित्वा धर्मस्य विजयम् अस्थापयत्।

एवमेव संघः अपि समाजस्य सर्ववर्गान् एकत्रीकृत्य राष्ट्रोत्थानाय निरन्तरं प्रयत्नशीलः अस्ति।”

ते मातॄन् प्रति निवेदनं कृतवन्तः —

“भवत्यः स्वसन्तानान् छत्रपति शिवाजी इव संस्कारेण च पालनपोषणेन च संस्कृत्य अनुग्रहम् कुर्वन्तु।

समाजस्य प्रगत्यर्थं संघेन पञ्चपरिवर्तनस्य संकल्पः कृतः अस्ति।

संघस्य सर्वे स्वयंसेवकाः समाजसमरसतायाः स्थापना-निमित्तं दृढसंकल्पाः सन्ति।

संयुक्तपरिवारस्य सुदृढीकरणं संस्कारसंरक्षणस्य मुख्यं साधनम् इति मन्यते।

‘स्व’-भावस्य जागरणं च, नागरिककर्तव्येषु जागरूकतायाः प्रसारः च आवश्यकः।

शुद्धं पर्यावरणं अगामिप्रजाभ्यः उपहाररूपेण दातव्यमिति वयं सर्वे संकल्पं कुर्याम।

एतेषां सर्वेषां कार्याणां साधनरूपेण संघः नित्यं एकघण्टायुक्तां शाखां स्थापयति।”

ते अवदन् यत् —

“शाखातः निर्गच्छन्तः स्वयंसेवकाः राष्ट्रसमाजयोः आवश्यकं सर्वं कर्म कुर्वन्ति।

एवं संघः राष्ट्रे सर्वेषां प्रति अटूटश्रद्धायुक्तं भावं निर्माणाय निरन्तरं प्रयत्नं कृतवान् अस्ति।”

प्रान्तप्रचारकः अपि उक्तवान् —

“देशस्य समाजस्य च सर्वे संकटाः अस्माकं एव इति मन्यन्तः, तेषां समाधानाय संघः सदैव प्रयत्नशीलः आसीत्।

संघेन समाजे विश्वासस्य वातावरणम् उत्पन्नं कृतम्।

संघस्य शतवर्षपूर्त्यां प्रसङ्गे, अस्य यात्रायां सहयोगं कुर्वतां सहभागीजनानां परिवाराणां च प्रति स्नेहं आदरं च व्यक्तीकृत्य शुभाशंसनानि दत्तानि।

मसौधाखण्डस्य कैलसरैयायां मुख्यवक्ता इति रूपेण तेन एव वक्त्रा उक्तं “संघस्य स्थापनेः आवश्यकता, तस्य उद्देश्यं, तस्य च शतवार्षिकी-यात्रा विषये विस्तरः प्रकाशः कृतः।

ते समाजं स्वयंसेवकांश्च संबोध्य ‘पञ्चपरिवर्तनानि’ स्वजीवने अपनयितुम् आह्वानं कृतवन्तः।”

ते अवदन् “राष्ट्रस्य परमवैभवाय पञ्चपरिवर्तनानि।

सामाजिकसमरसता, परिवारप्रबोधनम्, पर्यावरणानुकूलजीवनशैली, स्वदेशीभावना,

तथा नागरिककर्तव्यपालनम् —

एतानि सर्वाणि नित्यजीवने अंगीकर्तव्यानि।

एतस्मिन्नवसरे संघस्य जिल्सहकार्यवाहः आनंदः, खण्डसंघचालकः अशोकसिंहः, खण्डकार्यवाहः अरुणतिवारी, अरविन्दसिंहः, विशालमिश्रः, रामप्रकाशपाठकः, धर्मवीरसिंहः, जिल्व्यवस्थाप्रमुखः महेशगुप्तः, जिलाध्यक्षः संजीवसिंहः,

जिलापरिषदप्रतिनिधिः आलोकसिंहरोहितः, जिलायुवामोर्चाध्यक्षः सुनीलमिश्रः,

वीरसेनसिंहः, हरिविजयसिंहः, जनविजयसिंहः, मानसत्रिपाठी, विवेकपाण्डेयः, रोहितमिश्रः, पुष्करमिश्रः इत्यादयः उपस्थिताः आसन्।

उभयत्र मिलित्वा प्रायः षट्शतानि स्वयंसेवकाः गणवेशेन सुसज्जिताः सन्तः पथसंचलने सम्मिलिताः आसन्।

हिन्दुस्थान समाचार