भारतीयजनतापक्षस्य राजदस्य विषये उपहासः — उक्तवान् “धारा 420 इत्यस्य अभियोगैः सह तेजस्वी बिहारं परिवर्तयिष्यते
नवदेहली, 13 अक्टुबरमासः (हि.स.)। भारतीयजनतापक्षः (भा.ज.पा.) आईआरसीटीसी घोटकप्रकरणे राउज् एवेन्यू न्यायालयस्य आदेशं प्रति राष्ट्रीयजनतादलम् (राजद्) उद्दिश्य उपहासं कृतवान्। भा.ज.पा. उक्तवती यत् लालूयादवः, राब्रीदेवी, तेजस्वीयादवः च इत्येतेषां विरुद्
भाजपा सांसद रविशंकर प्रसाद


नवदेहली, 13 अक्टुबरमासः (हि.स.)। भारतीयजनतापक्षः (भा.ज.पा.) आईआरसीटीसी घोटकप्रकरणे राउज् एवेन्यू न्यायालयस्य आदेशं प्रति राष्ट्रीयजनतादलम् (राजद्) उद्दिश्य उपहासं कृतवान्। भा.ज.पा. उक्तवती यत् लालूयादवः, राब्रीदेवी, तेजस्वीयादवः च इत्येतेषां विरुद्धं आरोपाः अतीव गम्भीराः सन्ति। तेजस्वीयादवः धारा 420 इत्यस्य अभियोगं वहन् बिहारं परिवर्तयितुम् उद्यतः इति उक्तम्।

भा.ज.पा.-वरिष्ठनेता सांसदश्च रविशङ्करप्रसादः सोमवासरे दलकार्यालये पत्रकारसम्मेलनं कृत्वा उक्तवान्— “अद्य न्यायालयेन लालूयादवः, राब्रीदेवी, तेजस्वीयादवः च इत्येतेषां विरुद्धं आरोपाः निर्धारिताः। एते आरोपाः अत्यन्तं गम्भीराः सन्ति। एते आरोपाः सर्वकारीसंपत्तेः आवण्टने भ्रष्टाचारः, साजिशा रचना, शासनस्य निर्णयप्रक्रियायां विकारः, तथा च भारतीयदण्डसंहितायां धारा 420 इत्यपि अस्ति। तेजस्वीयादवः 420 इत्यस्य अभियोगं स्वस्य विरुद्धं स्थिरं कृत्वा बिहारं परिवर्तयितुं निर्गतः। धारा 420 इत्यस्य अर्थः प्रपञ्चः यत्र 7 वर्षपर्यन्तं कारागारदण्डः निर्दिष्टः। धारा 120(बी) इति आपराधिकषड्यन्त्रस्य सूचकः।”

सः उक्तवान्— “यदि लालूयादवस्य सम्पूर्णशासनकालं चतुर्भिः वाक्यैः वर्णयेम तर्हि तत् भवेत्— चारा-भोजनम्, अलकतरा-पानम्, सर्वकारीसंपत्तेः टेण्डर-हेराफेरी च, चतुर्थं ‘भूमिं ददातु, व्यवसायं प्राप्नुहि’ इति। अस्य मॉडलस्य विशेषता एषा यत् सर्वः लाभः केवलं परिवारस्य अन्तर्गतं गच्छति, बहिः कस्यापि न। ‘भूमिं ददातु, व्यवसायं प्राप्नुहि’ इत्यस्मिन् प्रकरणे समूह-डी वर्गे स्थितान् दरिद्रान् जनान् प्रतार्य भूमिः गृहीता, तेषां हक् हृतः। तेषां भूमेः स्थाने कार्यं दत्तम्। 2005 तमे वर्षे पटने 1 व्यापारी-प्लाट्, गोपालगञ्जे एकः आवासीय-प्लाट् आसीत्। 2020 तमे निर्वाचन-शपथपत्रे निर्दिष्टं यत् 1993 तः 2007 पर्यन्तं तेजस्वीयादवस्य निकटे कृषियोग्या नव भूमयः आसन्, तासु त्रयः पटने, षट् गोपालगञ्जे। द्वे अकृष्यभूमी पटने आस्ताम्। एते प्लाट् कुतः प्राप्ताः?”

रविशङ्करप्रसादः उक्तवान्— “एतादृशात् महान् प्रपञ्चः कः अन्यः स्यात्? यदा कोऽपि सत्तास्थः, सः रेलमन्त्री वा मुख्यमन्त्री, स्वपदस्य दुरुपयोगं कृत्वा सार्वजनिकसंपत्तिं लुण्ठयति, स्वकीयं कोषं पूरयति, पश्चात् सामाजिकन्यायस्य ध्वजवाहक इति आत्मानं दर्शयति— तर्हि जनानां प्रति एतादृशं महद्द्रोहम् अन्यत् नास्ति।”

हिन्दुस्थान समाचार / अंशु गुप्ता