छत्तीसगढ़स्य मुख्यमंत्रिणः सायस्य अध्यक्षतामद्य एसपी  डीएफओ इत्यनयोः उपवेशनम्
रायपुरम्, 13 अक्टूबरमासः (हि.स.)।मुख्यमंत्री विष्णुदेवसायस्य अध्यक्षतायां १३ अक्टूबरतिथौ मंत्रालये (महानदीभवने) नूतनसभागृहे कलेक्टरसङ्गोष्ठेः अनन्तरं पुलिसअधीक्षक (एस.पी.) तथा वनमण्डलाधिकारी (डी.एफ्.ओ.) सङ्गोष्ठी आयोजिताऽस्ति। एस.पी. सङ्गोष्ठी प्
 मुख्यमंत्री साय  विष्णुदेव साय


रायपुरम्, 13 अक्टूबरमासः (हि.स.)।मुख्यमंत्री विष्णुदेवसायस्य अध्यक्षतायां १३ अक्टूबरतिथौ मंत्रालये (महानदीभवने) नूतनसभागृहे कलेक्टरसङ्गोष्ठेः अनन्तरं पुलिसअधीक्षक (एस.पी.) तथा वनमण्डलाधिकारी (डी.एफ्.ओ.) सङ्गोष्ठी आयोजिताऽस्ति।

एस.पी. सङ्गोष्ठी प्रातःकाले दशवादनाधिकत्रिंशद्वादनात् आरभ्य मध्यान्हैकवादनपर्यन्तं भविष्यति। मुख्यमंत्रीकार्यालयेन प्रदत्तया सूचनया अनुसारं छत्तीसगढ़राज्यस्य सर्वे पुलिसअधीक्षकाः (एस.पी.), महानिदेशकाः (डी.जी.) च सङ्गोष्ठ्याम् उपस्थिताः भविष्यन्ति। एतस्मिन् समये संभोगस्य निरीक्षकमहान्यायवादी (आई.जी.) अपि उपस्थिताः भविष्यन्ति, तथा कलेक्टरैः डी.एफ्.ओ.भिः च सह संयुक्तसभा अपि भविष्यति।

एस.पी. सङ्गोष्ठ्याम् राज्यस्य न्यायव्यवस्था, नक्सलवादविषयकः विचारः च भविष्यति। मुख्यमंत्री विष्णुदेवसायः सुरक्षा-प्रबन्धनं तथा विभागीयकार्यम् अपि वनमण्डलाध्यक्षैः सह परीक्षिष्यते।

एस.पी. सङ्गोष्ठ्याः अनन्तरं एकघण्टायाः विश्रामः भविष्यति। ततः पश्चात् द्वितीयं सत्रम् आरभ्यते — वनमण्डलाधिकारी (डी.एफ्.ओ.) सङ्गोष्ठी, या अपराह्णद्वयोः वादनात् सायं चतुर्वादनपर्यन्तं भविष्यति। अस्मिन् सत्रे वननीतिः, पर्यावरणसंरक्षणं, आदिवासिकल्याणसंबद्धविषयाः च चर्चिताः भविष्यन्ति।

एवं प्रकारेण त्रिदिवसीया अधिकारी –एस.पी.–डी.एफ्.ओ. सङ्गोष्ठी द्विदिनेषु एव समाप्ता भविष्यति। समापनसमये ‘सुशासनसंवादः’ नामकः विशेषकार्यक्रमः अपि आयोजितः अस्ति, यः सायं ४.१५ वादनात् आरभ्य सायं ७.३० वादनपर्यन्तं भविष्यति।

हिन्दुस्थान समाचार