राज्यस्य पुनर्गठनं समुचितविचारं विना तत्कालीनकेन्द्रसर्वकारः कृतवान्  आसीत्— चन्द्रबाबु नायूडुः
अमरावती, 13 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा चन्द्रबाबु-नायूडु इत्यनेन उक्तं यत् अमरावत्याः राजधानीप्रदेशस्य कृषकानां त्यागः कदापि न विस्मर्तुं शक्यते। ते स्मरन्ति यत् तस्याः कालस्य कृषकानां दुर्दशां दृष्ट्वा ते विरोधाय मार्गेषु निर्गतवन्तः। तेन
Chandra Babu Naidu


अमरावती, 13 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा चन्द्रबाबु-नायूडु इत्यनेन उक्तं यत् अमरावत्याः राजधानीप्रदेशस्य कृषकानां त्यागः कदापि न विस्मर्तुं शक्यते। ते स्मरन्ति यत् तस्याः कालस्य कृषकानां दुर्दशां दृष्ट्वा ते विरोधाय मार्गेषु निर्गतवन्तः। तेन उक्तं यत् राजधानीप्रदेशः सर्वतोभ्यः प्रकारेण विकसिष्यति।

अद्य सोमवासरस्य प्रभाते अमरावत्यां सी॰आर॰डी॰ए॰ (कैपिटल रिजाइन डेवलपमेंट ऑथोरिटी- राजधानीप्रदेशविकासप्राधिकरणम्) कार्यालयस्य उद्घाटनं कृत्वा मुख्यमन्त्रिणा एषा वाणी प्रोक्ता।

मुख्यमन्त्रिणा पुनः उक्तम् —

अद्य अत्यन्तं हर्षस्य दिवसः अस्ति। प्रथमतः सी॰आर॰डी॰ए॰ भवनस्य उद्घाटनं सम्पन्नम्। प्रथमवारं भूमिसङ्ग्रहे अन्तर्गतं भूमिदानं कृतवन्तः अमरावत्याः कृषकाः एव सन्ति। आगामिदिनेषु सर्वकारी-निजीभवनानि निर्मीयन्ते।

यदा राज्यस्य विभाजनं जातम्, तदा राजधानी नासीत्। तदा तत्कालीनं केन्द्रसर्वकारं राजधानीकस्य स्थानं निर्दिष्टं विना एव राज्यस्य विभाजनं कृतवती। तस्मिन्नेव दिवसे राज्यस्य भविष्याय लोके किञ्चिद् अद्वितीयं निर्मातुम् अस्माभिः निर्णयः कृतः। अस्माभिः निश्चयः कृतः यत् विजयवाडा-गुण्टूरयोः मध्ये राजधानी स्यादिति। अस्माभिः पूर्वमेव एकः अवधारणापत्रं सिद्धं कृतम्।

राजधानीनिर्माणार्थं कृषकाः स्वेच्छया भूमिं दातुं अग्रे अगच्छन्। विश्व-इतिहासे एवमेव विशालमात्रायां भूम्यधिग्रहणं केवलम् अमरावत्यां जातम्। यदा उच्चतन्त्रनगरं निर्मीयमाणा आसीत्, तदा मया स्वदर्शनं प्रदर्शितं, किन्तु ते मम उपहासं कृतवन्तः। अस्माभिः हैदराबादे पञ्चसहस्रएकरपरिमितायां भूमौ विमानपत्तनं निर्मितम्। यदा कृषकाः विमानपत्तनाय भूमिं याचितवन्तः, तदा ते तत्क्षणमेव दत्तवन्तः। ये तत्र भूमिं क्रीतवन्तः, ते महत् कार्यं कृतवन्तः इति चन्द्रबाबु-नायूडु उक्तवान्।

चन्द्रबाबु-नायूडु इत्यनेन राजधानीकृषकानां समस्यानां समाधानार्थं त्रयः स्वीयाः वरिष्ठनेता नियुक्ताः। सः उक्तवान् यत् सः केन्द्रीयमन्त्री पेम्मासनि-चन्द्रशेखरः, मन्त्री नारायणः, विधायकः श्रवणकुमारः इति एभ्यः त्रिभ्यः नेतृभ्यः एषा दायित्वं दत्तवती। सः कृषकान् उपदिशत् यत् येन केनापि विषये समस्या जायते, ते एतेभ्यः त्रिभ्यः नेतृभ्यः सह संवादं कुर्वन्तु, तस्य समाधानं निष्पादयन्तु।

मुख्यमन्त्रिणा च आदेशः दत्तः यत् एते नेता कृषकैः सह सततं सभाः कुर्वन्तु इति।

हिन्दुस्थान समाचार / अंशु गुप्ता