कनाडादेशस्य विदेशमन्त्री प्रधानमन्त्रिमोदिना सह उपसङ्गतः
ज्वदेहली, 13 अक्टूबरमासः (हि.स.)। कनाडादेशस्य विदेशमन्त्री अनीतानन्दः सोमवासरे प्रधानमन्त्रिनरेन्द्रमोदिना सह उपसङ्गतः। प्रधानमन्त्र्यः कार्यालयस्य अनुसारम्, प्रधानमन्त्रिणा मोदिनाऽनन्दस्य स्वागतं कृतम्, च तस्याः यात्रया भारत–कनाडयोः द्विपक्षीयसह
प्रधानमंत्री नरेन्द्र मोदी और कनाडा की विदेश मंत्री अनीता आनंद सोमवार को मुलाकात के दौरान


ज्वदेहली, 13 अक्टूबरमासः (हि.स.)।

कनाडादेशस्य विदेशमन्त्री अनीतानन्दः सोमवासरे प्रधानमन्त्रिनरेन्द्रमोदिना सह उपसङ्गतः।

प्रधानमन्त्र्यः कार्यालयस्य अनुसारम्, प्रधानमन्त्रिणा मोदिनाऽनन्दस्य स्वागतं कृतम्, च तस्याः यात्रया भारत–कनाडयोः द्विपक्षीयसहभागितायाः नूतनां गति: दास्यते इति उक्तम्।

प्रधानमन्त्री मोदी अस्य वर्षस्य जूनमासे जी–७ शिखरसम्मेलनार्थं कनाडदेशगमनं स्मृतवान्, यस्यां यात्रायां तेन प्रधानमन्त्रिणा मार्क् कार्णिना सह अतीव उपयुक्‍ता सभा कृतासीत्। प्रधानमन्त्रिणा उक्तं यत् व्यापार–ऊर्जा–प्रौद्योगिकी–कृषि–जनानां पारस्परिकसंबन्धेषु उभयदेशयोः वर्धमानसहकारस्य महत्त्वं स्फुटम् अस्ति।

मोदिना मार्क् कार्णिने प्रति स्वस्नेहपूर्णाः शुभकामनाः दत्ताः, च तेन उक्तं यत् सः तस्य आगामिक्रमस्य प्रतीक्षां करोति इति।

कनाडादेशस्य विदेशमन्त्री अनीतानन्दः एक्स्-पत्रप्रेषण इत्यस्मिन् लेखे लिखितवती —

“अद्य प्रभाते नवदेहल्यां मया प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽभिसम्बाषणं कृतम्। एतस्यां ग्रीष्मकाले जी–७ शिखरसम्मेलने प्रधानमन्त्रिणा मार्क् कार्णिना च प्रधानमन्त्रिणा मोदिनाऽपि च प्राप्ता प्रेरणा अग्रे नीतव्या। कनाडा–भारतयोः नीतिनिष्पादन–सुरक्षासंवादयोः प्रवाहः निरन्तरं प्रवर्तते, आर्थिकसंबन्धानां विस्तारः च क्रियते, येन उभयदेशयोः परस्परसम्बन्धाः अधिकं दृढीकृताः भवन्ति।”

हिन्दुस्थान समाचार / अंशु गुप्ता