Enter your Email Address to subscribe to our newsletters
२००४ तमे वर्षे अद्यैव दत्तोपन्तः ठेंगडी इति राष्ट्रवादी-श्रमिक-संघनेता च भारतीयमजदूर-संघस्य (BMS) संस्थापकः देहं त्यक्तवान्। ते महाराष्ट्रराज्यस्य अमरावती-जनपदे १८९८ तमे वर्षे जातः। स्वजीवनं ते भारतीयश्रमिकाणां कल्याणाय तेषां च अधिकारसंरक्षणाय समर्पितवन्तः।
दत्तोपन्तेन ठेंगडिना भारतीयश्रमिकान्दोलनस्य सुदृढं रूपं दत्तम्। ते श्रमिकाणां हिताय, वेतनवृद्ध्यै, सुरक्षायां, सामाजिक-सुरक्षायां च नूतनानि उपक्रमाणि आरब्धवन्तः। तेन स्थापितः भारतीय-मजदूर-संघः अद्यापि राष्ट्रस्य प्रमुखः श्रमिक-संघः इति प्रसिद्धः अस्ति।
तेन निर्दिष्टं यत् श्रमिकाः स्वअधिकाराय सामाजिकन्यायाय च संगठिताः सन्तु — इति सिद्धान्तः भारतीय-श्रमिक-चेतनायाः मूलाधारः अभवत्। तेषां नेतृत्वेन भारतीय-श्रमिकान्दोलनं नूतनां दिशां प्राप्नोत्।
एवं ठेंगडी-महोदयस्य जीवनं कर्म च अद्यापि यौवननेतृभ्यः श्रमिकभ्यश्च प्रेरणास्रोतः भवति। तेषां योगदानं भारतीयश्रमिकान्दोलनं सुदृढीकृत्य सामाजिकन्याय-राष्ट्रविकासयोः पावनं नाम स्थिरं कृतम्।
प्रमुखाः घटनाचक्राः (१४ अक्टूबर दिनाङ्के)
१८८२ — शिमलायां पञ्जाब-विश्वविद्यालयस्य स्थापना ब्रिटिश-शासनकाले चतुर्थः विश्वविद्यालयः।
१९३३ — जर्मनी मित्रराष्ट्रसंघात् निर्गमनं घोषितवन्।
१९४३ — जापानदेशेन फिलीपीन्सदेशाय स्वतंत्रतां प्रदत्ता।
१९४६ — हालण्ड-इण्डोनेशिययोः मध्ये संघर्षविराम-संधिः।
१९४८ — इज़राइल-मिस्रयोः मध्ये तीव्रयुद्धम् आरब्धम्।
१९५३ — भारतदेशे सम्पत्तिकर-अधिनियमः प्रवृत्तः।
१९५६ — डॉ. भीमराव आंबेडकरः ३,८५,००० अनुयायिभिः सह बौद्धधर्मं स्वीकृतवान्।
१९६४ — मार्टिन लूथर किंग् जूनियरः अहिंसकसंघर्षाय नोबेल्-शान्तिपुरस्कारं प्राप्तवान्।
१९६४ — निकिता ख्रुश्चेवः पदभ्रष्टः, लियोनिद् ब्रेझनेवः नियुक्तः।
१९७९ — जर्मनीदेशे बॉन-नगर्यां परमाणुशक्तिविरोधी एकलक्षजनैः प्रदर्शनम्।
१९८१ — होस्नी मुबारकः मिस्रदेशस्य चतुर्थः राष्ट्रपतिः अभवत्।
१९९७ — महाराज्ञी एलिजाबेथ-द्वितीया प्रिन्स्-फिलिपश्च जलियांवाला-बागे शहीदाने नमस्कृतवन्तौ।
१९९४ — यासिर् अराफात्, यित्ज़क् राबिन्, शिमोन् पेरेज़्च नोबेल्-शान्तिपुरस्कारं प्राप्तवन्तः।
१९९९ — परमाणुपरीक्षणनिषेधसन्धिः (CTBT) अमरीकी-सेनेट् मध्ये अस्वीकृता।
२००० — संयुक्तराज्य-अमरीका २२ देशेषु दूतावासान् निरुद्धवान्।
२००२ — बुसान् नगरे १४वः एशियाई-क्रीडासमाप्तिः।
२००४ — पाकिस्तान-राष्ट्रीय-सभया राष्ट्रपति-परवेज़्-मुशर्रफाय सेनाध्यक्षपदस्य अनुमतिः दीयते।
२००७ — अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-एजेंसी (IAEA) नेपालाय कृषिक्षेत्रे वैद्यकीयक्षेत्रे च परमाणु-प्रयुक्तेः अनुमतिं दत्तवती।
२००८ — भारतीय-रिज़र्व्-बैङ्क् म्युचुअल्-फण्ड्-आवश्यकतायै २००-अरब्-रूप्यकाणि मुक्तानि।
२०१० — नवी-दिल्ली-नगरे १९वः राष्ट्रमण्डल-क्रीडासमापनम्।
२०१२ — नाइजीरियादेशे एकस्मिन् मस्जिद् मध्ये सशस्त्रैः २० जनाः हताः।
२०२१ — तैवान्-देशे एकस्मिन् गृहे अग्निदुर्घटनया ४६ जनाः मृताः।
जन्मानि
१६४३ — बहादुरशाहः प्रथमः, दिल्ली-मुगल्-सम्राट्।
१८६३ — लालुभाई सामलदास् मेहताः, प्रसिद्धः उद्योगपति।
१८८४ — लालाहरदयालः, क्रान्तिकारी, गदरपार्टीस्थापकः।
१९२४ — बीरेन्द्रकुमारः भट्टाचार्यः, असमीयसाहित्यकारः।
१९३० — मोबुतु सेसे सीको, जैरे-राष्ट्रपतिः।
१९३१ — निखिलरञ्जनः बैनर्जी, संगीतज्ञः।
१९५० — द्वितीय-लेफ्टिनेन्ट् अरुण् खे़त्रपालः, परमवीरचक्र-विजेता।
१९७९ — ऋत्विक् भट्टाचार्यः, भारतस्य स्क्वैश्-क्रीडकः।
१९९६ — हरजिन्दर् कौरः, भारतीय-भारोत्तोलिका।
निधनानि
१२४० — रज़ियासुल्ताना, भारतस्य प्रथमा महिलाशासिका।
१९४७ — नरसिंहचिन्तामनः केल्करः, पत्रकारः, मराठीसाहित्यकारः।
१९९८ — दसरथदेबः, मार्क्सवादीकम्युनिस्टपार्टी-राजनीतिज्ञः।
२००४ — दत्तोपन्तः ठेंगडी, राष्ट्रवादीश्रमिकसंघनेता, भारतीयमजदूरसंघस्य संस्थापकः।
२०१३ — मोहनधारियः, पूर्वकेंद्रीयमन्त्री सामाजिक-कार्यकर्ता च।
२०१४ — जॉन् रीड्, न्यूज़ीलैण्ड्-क्रिकेट्-कप्तानः।
२०२० — शोभा नायडू, प्रमुखा कुचिपुडि-नर्तकी।
विशेषदिवसाः
विश्वमानकदिवसः।
विश्वडाकसप्ताहः।
राष्ट्रीयविधिकसहायतासप्ताहः।
------------------
हिन्दुस्थान समाचार / अंशु गुप्ता