प्रथमे एशेजपरीक्षणे क्रीडायाः संभावना न्यूना- पैट कमिंसः
सिडनी, 13 अक्टूबरमासः (हि.स.)।ऑस्ट्रेलियादेशस्य कप्तानः पैट कमिंसः सूचितवान् यत् 21 नवम्बरारम्भे पर्थे इंग्लैण्डविरुद्धं प्रारभ्यते एशेज्-सिरीजस्य प्रथमटेस्टे तेषां क्रीडायाः सम्भावना “अल्पा” अस्ति। कमिंसः वर्तमानकाले स्वकस्य पृष्ठपीडायाः उपचारप्रक
ऑस्ट्रेलियाई कप्तान पैट कमिंस


सिडनी, 13 अक्टूबरमासः (हि.स.)।ऑस्ट्रेलियादेशस्य कप्तानः पैट कमिंसः सूचितवान् यत् 21 नवम्बरारम्भे पर्थे इंग्लैण्डविरुद्धं प्रारभ्यते एशेज्-सिरीजस्य प्रथमटेस्टे तेषां क्रीडायाः सम्भावना “अल्पा” अस्ति। कमिंसः वर्तमानकाले स्वकस्य पृष्ठपीडायाः उपचारप्रक्रियायाम् आसीत्, तस्मात् हालैः पुनः धावनम् आरभितवान्।

सप्तम्बरस्य आरम्भे कमिंसस्य पृष्ठे लम्बरबोन्-स्ट्रेस् इत्यस्य समस्या दृश्यते। ततः परं सः एकस्मिन् अपि गोले न फेकत। सः अन्तिमवारं जुलाईमासे वेस्टइण्डीज्-विरुद्धं टेस्टसिरीजस्य क्रीडायाम् आसीत्।

सोमवासरे सिड्नीस्थे फॉक्स्-क्रीकेट् सिजनलॉन्च् कार्यक्रमे कमिंसः उक्तवान् —

“अहं वदामि यत् प्रथमटेस्टे क्रीडायाः सम्भावना अल्पा अस्ति। किन्तु अद्यापि किंचित् समयः अवशिष्टः। अहं अद्य धावामि तथा प्रतिदिनम् अन्यदिने अपि धावनां कुर्वे। आगामि सप्ताहाद् बॉलिंग्-तैयारी आरभ्यते। सम्भवतः द्वौ सप्ताहौ यावत् पुनः स्पाइक्स् परिधाय नेट्स् मध्ये उतरे।”

सः अपि उक्तवान् —

“टेस्टक्रीडायै शरीरे पूर्णतया सन्नद्धतां साधनाय न्यूनतमं एकमासस्य समयः आवश्यकः। यदि भवतः इच्छा अस्ति टेस्टमैचे क्रीडितुम्, तर्हि दिवसे 20 ओवर् फेक्नं सक्षमः भवितुम् तैयारः स्यात्। चत्वारः सप्ताहाः अतीव अल्पा कालावधिः, किन्तु सम्भवः।”

कमिंसः अपि व्यक्तवान् यत् तेषां पृष्ठे इदानीं पर्याप्तं सुधारं अनुभूतम्।

सः उक्तवान् यत्“किञ्चित् दिनेषु अहं क्लेशं अनुभवामि, यतः एषः एशेज् अस्ति तथा महद् ग्रीष्मकालः। किन्तु तत्पश्चात् मनसि आनयामि यत् गतसप्तसप्तर्षयां अहं लगभग विहीनविरामे स्वदेशीयग्रीष्मक्रीडायाः आसीत्। सम्भवतः अद्य मम समयः किंचित् क्लेशं सहितुम्।

कमिंसः स्वीकारितवान् यत् धावनात् बॉलिंगपर्यन्तं मार्गः शनैः शनैः पूर्णं भविष्यति। तस्मात् तेषां विशेषजिम् कार्यं च शरीरे सन्नद्धतां साधने समयः आवश्यकः।

सः अपि उक्तवान् यत्“वर्तमानकाले वेदना नास्ति, केवलं कार्यभारं शनैः शनैः वृद्धिं कुर्वे यथा शरीरः यथावत् प्रतिक्रिया ददाति।”

ऑस्ट्रेलियादेशस्य कोचः एन्ड्र्यू मैकडोनाल्डः गतसप्ताहे उक्तवान् यत् कमिंसस्य उपलब्धतायाः निर्णयः शुक्रवासरे कर्तव्यः। कोचः विश्वासं व्यक्तवान् यत् यद्यपि कमिंसः प्रथमटेस्टे न क्रीडेत्, किन्तु सः एशेज्-सिरीजस्य कस्यापि चरणे पुनः आगमनं करिष्यति।

कमिंसः उक्तवान् यत् सः पीडायाः कारणं निराशः अपि, भविष्ये प्रति आशावान् अपि।

सः अपि व्यक्तवान् यत्“एषा पीडा मम सप्त–अष्टवर्षानन्तरं प्राप्ता। अहं जानामि यदा सः स्वास्थ्ये पूर्णतया स्थितो भविष्यति, तदा दीर्घकालपर्यन्तं मम क्रीडायाः विघ्नं न करिष्यति। आगामिषु वर्षेषु अधिकं क्रिकेट् क्रीडायाः अपेक्षा अस्ति।

स्मार्तव्यम् यत् एशेज्-सिरीजस्य प्रथमटेस्टः 21 नवम्बरारम्भे पर्थे क्रीडितः भविष्यति। कमिंसस्य अनुपस्थितौ तीव्रगोलकः जोश् हेजलवुड् तथा मिचेल् स्टार्क् अधिकं उत्तरदायित्वं वक्ष्यन्ति।

---------------

हिन्दुस्थान समाचार