भारतस्य अद्यापि सर्वस्मात् महत्तमं सद्यस्कविद्यालय आविष्करणाव्हानम् – त्रिलक्षाधिकाः विद्यालयाः सहभागिता कृतवन्तः
नवदेहली, 13 अक्टूबरमासः (हि.स.)। शिक्षा मंत्रालयस्य तत्वावधानरेण अद्य देशे त्रीषु लक्षाधिक विद्यालयेषु समवायेन भागग्रहणं जातं, यः अद्यापि भारतस्य शैक्षिक इतिहासे अभूतपूर्वः अभवत्। केंद्रीय शिक्षा मंत्री धर्मेन्द्र प्रधान महोदयेन नई दिल्ली मध्ये “
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान सोमवार को डीपीएस मथुरा रोड के छात्रों के साथ संवाद के दौरान


नवदेहली, 13 अक्टूबरमासः (हि.स.)।

शिक्षा मंत्रालयस्य तत्वावधानरेण अद्य देशे त्रीषु लक्षाधिक विद्यालयेषु समवायेन भागग्रहणं जातं, यः अद्यापि भारतस्य शैक्षिक इतिहासे अभूतपूर्वः अभवत्। केंद्रीय शिक्षा मंत्री धर्मेन्द्र प्रधान महोदयेन नई दिल्ली मध्ये “विकसित भारत बिल्डाथॉन-2025” इत्यस्य शुभारम्भः कृतः। एषः कार्यक्रमः अद्यापि भारतस्य सर्वात् महत्तमं लाइव स्कूल इनोवेशन हैकाथॉन इति अभिहितः। उद्घाटनसत्रे ते ओडिशा-प्रदेशस्य खुर्दा जिले स्थित पीएम गवर्नमेंट हाई स्कूलस्य छात्रैः संवादं कृतवन्तः।

अस्मिन अवसरं प्रधान महोदयेन दिल्ली पब्लिक स्कूल, मथुरा रोड तथा पीएम श्री केंद्रीय विद्यालय नं. 2, दिल्ली छावनी इत्येतयोः विद्यालययोः भ्रमणं कृत्वा छात्रैः सृजितान् नवाचार-प्रकल्पान् निरीक्षितानि च, तेषां विचारानां प्रशंसा अपि कृतम्। ते छात्रान् जिज्ञासु भवितुम्, स्वसृजनात्मक क्षमतां आत्मनिर्भर भारतस्य निर्माणे योगदानाय प्रयुक्तुम् च प्रेरितवन्तः।

प्रधान महोदयेन देशे छात्रैः विद्यालयैः च एतस्मिन विशाल नवाचार आन्दोलने उत्साहपूर्णं सहभागितायाः बधाई दत्ता। ते अभवत् – एतेन उपजितानि विचाराणि केवलं भारतस्य न, अपि तु विश्वस्य समस्यासु नव समाधानानि च निर्माणे साहाय्यं करिष्यन्ति। मंत्री महोदयेन उक्तम् – विकसितः समृद्धः भारतः छात्राणां होनहार क्षमतासु अधिष्ठितः भविष्यति। ते प्रधानमंत्रिणा श्री नरेन्द्र मोदी द्वारा प्रतिपादितं “विकसित भारत 2047” लक्ष्यम् स्मरित्वा छात्रान् राष्ट्रनिर्माणे सक्रियं योगदानं दातुं आह्वयत्।

शिक्षा सचिवः संजय कुमार महोदयेन देशभर छात्राणां सहभागिता नवाचारक्षमता च प्रशंसिता। ते उक्तवन्तः – एषः अभूतपूर्वः आन्दोलनः छात्राणां अधिगमक्षमतां विकासयिष्यति तथा नवाचारदृष्टिकोनं दृढीकुर्यात्। ते शिक्षा मंत्रिणः मार्गदर्शनाय च आभार व्यक्तवन्तः।

अटल इनोवेशन मिशनस्य निदेशकः दीपक बगला महोदयेन उक्तम् – विकसित भारत बिल्डाथॉनः नवाचारं जनांदोलनस्य रूपेण परिवर्तयिष्यति, यः देशस्य दूरस्थ ग्रामाणि महानगराणि च विद्यालयैः संयोजयति।

उद्घाटनसत्रानन्तरं 120 निमेषपर्यन्तं लाइव इनोवेशन चैलेंजः आयोज्यते, यत्र आदेशात् एक कोटिः अधिकाः छात्राः सहभागिता कृतवन्तः। कक्षा 6 तः 12 पर्यन्त छात्राः त्रि-पञ्च सदस्यीय टीमेषु “आत्मनिर्भर भारत, स्वदेशी, वोकल फॉर लोकल तथा समृद्धि” विषयेषु विचारप्रस्तुतिं कृत्वा प्रोटोटाइप् निर्माणम् अकरोत्। कार्यक्रमस्य विशेषता “स्कूल स्पॉटलाइट्स” अभवत्, यत्र देशस्य 150 अधिक दूरस्थ, आकांक्षी, पर्वतीय तथा सीमावर्ती विद्यालयैः प्रत्यक्षसंयोजनं कृतम्।

देशे त्रीषु लक्षाधिक विद्यालयाः विकसित भारत बिल्डाथॉनमध्ये सहभागिताः। तेषां मध्ये –

उत्तर प्रदेशः – 78,206

महाराष्ट्रम् – 41,198

मध्यप्रदेशः – 18,129

गुजरातम् – 20,017

तमिलनाडु – 16,370

बिहारम् – 15,732

ओडिशा – 12,344

हरियाणा – 11,567

कर्नाटकम् – 10,248

पूर्वोत्तरः – असम 15,656, झारखंड 9,779, छत्तीसगढ़ 8,363, राजस्थान 6,310। अन्याः – पंजाब 5,725, हिमाचल प्रदेश 4,575, दिल्ली 4,033, आंध्र प्रदेश 3,980, उत्तराखंड 2,473, तेलंगाना 2,724, त्रिपुरा 2,299। पूर्वोत्तर राज्योंः – मणिपुर 896, नागालैंड 926, मिजोरम 835, मेघालय 544, अरुणाचल प्रदेश 206।

केंद्रशासित प्रदेशेषु – जम्मू-कश्मीरः 4,754, लद्दाखः 358, चंडीगढम् 269, दादरा नगर हवेली एवं दमन-द्वीपः 235, पुडुचेरी 149, अंडमान-निकोबार 171, लक्षद्वीप 9 विद्यालयाः सहभागिता कृतवन्तः।

एवं एषः ऐतिहासिकः नवाचारः देशस्य विद्यालयीन नवाचारः आन्दोलनस्य महत्त्वपूर्णं योगदानं दत्तवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता