Enter your Email Address to subscribe to our newsletters
पटना, 13 अक्टूबरमासः (हि.स.)।
जिल्ला निर्वाचन पदाधिकारी – सह – जिलाधिकारी, सारण अमन समीर इत्यनेन अपर समाहर्ता, विधि व्यवस्था, जिल्ला परिवहन पदाधिकारी, सहायक आयुक्त, मद्य निषेध विभाग च VC मार्गेण सम्बन्धितं सर्वे प्रखण्ड विकास पदाधिकारी तथा अञ्चलाधिकारीणः सह बिहार विधान सभा आम निर्वाचन, २०२५ अवसराय गठित अर्धसैनिक बल कोषांग एवं वाहन कोषांगस्य कार्याणां समीक्षा बैठकां आयोजिता।
निर्देशाः:
1. अर्धसैनिक बलाय चयनितेषु सर्वेषु आवासनस्थलेषु सर्वाणि आवश्यकाणि सुविधा प्रदानं कर्तुं।
2. नियमिततया उपलब्धानि सुविधाः सम्यक् निरीक्षणीयानि भवन्तु, तस्मिन्न् आवासनस्थले समय-समये भौतिकं सत्यापनं कर्तव्यं।
3. प्रतिदिनं प्रतिनियुक्त बलस्य पदाधिकारीभिः सह उपवेशनंकृत्वा समस्याः ज्ञातुं, तान् समस्याः प्राथमिकता अनुसारं समाधानं कर्तुं स्पष्टं निर्देशितम्।
4. क्षेत्र भ्रमणाय अर्धसैनिकबलैः पर्याप्तं संख्या उपयुक्तानां वाहनानां सहित ऐंधनम् उपलब्धं कर्तव्यम्।
5. जिला परिवहन पदाधिकारी तथा अञ्चलाधिकारी ईंधनं उपयोगित्वा यत् भुगतानं साप्तरिकं रूपेण सम्प्राप्यते, तस्य सर्वे पेट्रोल पम्प वाउचर प्राप्तुं तथा नियमितं राशिं भुक्तिंकर्तुं निर्देशितम्।
6. निर्वाचन कार्ये प्रयुक्तानि सर्वे वाहनानि मतगणनाप्रक्रियेः समाप्तिदिनात् सप्तदिनान्तरे शतप्रतिशतं भुगतानं कर्तुं कार्ययोजना तत्क्षणात् आरम्भ्य, दिनांक १९.११.२०२५ पर्यन्तं निश्चितं सम्पूर्णं भुगतानं सुनिश्चितं कर्तुं निर्देशितम्।
---------------
हिन्दुस्थान समाचार