अग्रोहा धाम्नः खननस्य कार्यं सद्यः समापनीयम्- बजरंगगर्गः
फतेहाबादम्, 13 अक्टूबरमासः (हि.स.)।वैश्य-समाजस्य प्रतिनिधीनां सम्मेलनम् अग्रोहा-धामे सोमवासरे सम्पन्नम्। अस्य सम्मेलनस्य अध्यक्षता अग्रोहा-धाम-वैश्य-समाजस्य राष्ट्रीय-कार्यकारी-अध्यक्षः च हरियाणा-प्रदेश-व्यापार-मण्डलस्य प्रांतीय-अध्यक्षः श्रीमान् ब
फतेहाबाद। समाज के प्रतिनिधियों को संबोधित करते हुए बजरंग गर्ग।


फतेहाबादम्, 13 अक्टूबरमासः (हि.स.)।वैश्य-समाजस्य प्रतिनिधीनां सम्मेलनम् अग्रोहा-धामे सोमवासरे सम्पन्नम्। अस्य सम्मेलनस्य अध्यक्षता अग्रोहा-धाम-वैश्य-समाजस्य राष्ट्रीय-कार्यकारी-अध्यक्षः च हरियाणा-प्रदेश-व्यापार-मण्डलस्य प्रांतीय-अध्यक्षः श्रीमान् बजरंग-गर्गः अकुर्वत। अस्मिन् सम्मेलनस्य अवसरि देशस्य विविध-प्रदेशेभ्यः आगता प्रतिनिधयः सहभागिनः अभवन्।अवसरे श्रीमान् बजरंग-गर्गः उपस्थितान् प्रतिनिधीन् संबोध्य अवदत् — “केन्द्र-सरकारा स्वस्य घोषणां अनुसारं अग्रोहा-धाम-टीलानां खुदाई-कार्यं शीघ्रं समाप्तं करोतु। षण्मासेभ्यः अधिकं कालं यावत् टीलानां खुदाई-कार्यं स्थगितं वर्तते तथा अतिशय-मन्दगत्या प्रवर्तते। अग्रोहा-धाम-टीला मार्गात् प्रायः पञ्चविंशति-फुट्-उच्चः अस्ति। उपरितः समतलीकृत्य अपि अधस्तात् न्यूनातिन्यूनं विंशति-फुट्-पर्यन्तं खुदाई कर्तव्या। यदि एवं मन्दगत्या कार्यं प्रवर्तते तर्हि खुदाई-समाप्तये अनेक-वर्षाणि यास्यन्ति।”

ते पुनः अवदन् — “अग्रोहा नगरी धर्मराजस्य महाराज-अग्रसेनस्य त्याग-मूर्तेः नगरी आसीत्। अग्रोहा-टीलानां खुदायां बहुमूल्यः प्राचीनः सामानः प्राप्यते। खुदायां या सामग्री निष्पन्ना, सा सर्वा शासनस्य देखरेखायाम् अग्रोहा-धामे स्थाप्यते।”

श्रीमान् बजरंग-गर्गः अवदत् — “अग्रोहा-धामे महाराज-अग्रसेन-नाम्ना त्रिंशत्-कोटि-रूप्यक-मूल्येन द्वौ संग्रहालयौ निर्मितौ। तत्र आगच्छन्तः यात्रिकाः महाराज-अग्रसेनस्य जीवनीं ज्ञात्वा तस्मात् प्रेरणां लभन्ते, देशस्य विकासे अधिकं योगदानं ददाति च।महाराज-अग्रसेनः समाजवादस्य प्रवर्तकः आसीत्। सः दीनानां कृते धन-अन्नयोः भाण्डारान् उद्घाट्य सर्वेषां कृते उपकारं कृतवान्। तेन स्वनगरीषु सर्वेषां निवासिनां कृते गृह-व्यवस्था अपि कृताभवत्, यथा सर्वे सम्मानपूर्वकं सौहार्देन जीवेयुः।महाराज-अग्रसेनस्य अवसानात् अपि पञ्चसहस्रं शतं चत्वारिंशदधिकं वर्षाणि अतीतानि सन्ति, तथापि जनाः तं सदा श्रद्धया स्मरन्ति।

अस्मिन् अवसरे अग्रवाल-सभायाः अध्यक्षः बृजलाल-बंसलः, प्रदेश-सचिवः विनोद-सिंगलः, प्रवक्ता सचिन-बंसलः, उपाध्यक्षः सत्यपाल-सिंगलः, सचिवः रामनिवास-जैनः, कोषाध्यक्षः अजय-तायलः, पूर्व-अध्यक्षः राजकुमार-सिंगलः, महिला-अध्यक्षा पूनम-सिंगला, युवा-राष्ट्रीय-संयोजकः अनन्त-अग्रवालः, प्रदेश-युवा-प्रभारी राहुल-गर्गः इत्येते प्रतिनिधयः अपि स्व-स्व-विचारान् अवोचन्।

----

हिन्दुस्थान समाचार