भारतीयप्रशासनसेवायाः (आईएएस्) पूर्वाधिकारी कन्नन: गोपीनाथन: अद्य कांग्रेस्-दले सम्मिलितः। तस्मै सदस्यतां कांग्रेस्-महासचिवः के.सी. वेणुगोपालः प्रदत्तवान्।
नवदेहली, 13 अक्तुबरमासः (हि.स.)। अस्मिन् अवसरे कांग्रेसप्रवक्ता पवनखेड़ा, जिग्नेशमेवाणी, कन्हैयाकुमारश्च उपस्थिताः आसन्। कांग्रेसमहासचिवः के.सी. वेणुगोपालः अवदत् यत् — कन्ननः गोपीनाथन: तेषां साहसी प्रशासनिकाधिकारी च अस्ति, ये सर्वदा वञ्चितानां समा
कन्नन गोपीनाथन को कांग्रेस की सदस्यता दिलाते केसी वेणुगोपाल और पवन खेड़ा


कन्नन गोपीनाथन को कांग्रेस की सदस्यता दिलाते केसी वेणुगोपाल और पवन खेड़ा व अन्य


नवदेहली, 13 अक्तुबरमासः (हि.स.)। अस्मिन् अवसरे कांग्रेसप्रवक्ता पवनखेड़ा, जिग्नेशमेवाणी, कन्हैयाकुमारश्च उपस्थिताः आसन्।

कांग्रेसमहासचिवः के.सी. वेणुगोपालः अवदत् यत् — कन्ननः गोपीनाथन: तेषां साहसी प्रशासनिकाधिकारी च अस्ति, ये सर्वदा वञ्चितानां समाजस्य च अन्त्यस्थितजनानां च कृते स्वरं प्रकटयति। गोपीनाथनस्य कांग्रेस्-दले प्रवेशः एष: स्पष्टः संकेतः यत् केवलं कांग्रेसपक्षः एव न्यायसमत्वयोः विचारधारायाम् अवस्थितास्ति। गोपीनाथनेन २०१९ तमे वर्षे त्यागपत्रं दत्तम्, किन्तु अद्यापि तत् स्वीकृतं न जातम्।

कांग्रेसप्रवक्ता पवनखेडा इत्यनेन अपि उक्तं यत् — कन्नन: गोपीनाथन: २०१२ तमे संवत्सरे भारतीयप्रशासनसेवायाः अधिकारी आसीत्। यदा देशे स्वविचारं प्रकटयितुं कठिनं जातम्, तदा सः निर्भयेन स्वरं ऊर्ध्वीकृतवान्। सः जम्मू-कश्मीरं केन्द्रशासितप्रदेशरूपेण करणम्, नागरिकतासंशोधनविधानम् (सी.ए.ए.), वी.वी.पैट्-प्रणाली च इत्येतेषु विषयेषु मुखरः सन् केन्द्रसर्वरस्य विरोधं कृतवान्। तस्य विरुद्धं बहूनि अपराधप्रकरणानि (एफ.आई.आर्) आरब्धानि, प्रशासनिकदबावः अपि कृतः, तथापि सः कदापि न पराजितः।

उल्लेखनीयम् यत् — कन्ननगोपीनाथनेन ५ अगस्त् २०१९ तमे दिने जम्मू-कश्मीरात् अनुच्छेदत्रिशतसप्तत्युत्तरशून्यं (३७०) निराकृत्य तत्र सञ्चारनिषेधस्य विरोधेन स्वपदात् त्यागपत्रं दत्तम्। त्यागानन्तरं सः उक्तवान् यत् — “सर्वकाराय अनुच्छेदं निराकर्तुं अधिकारः अस्ति, किन्तु नागरिकानामपि प्रतिक्रिया प्रदातुम् अधिकारः भवितुमर्हति।”

हिन्दुस्थान समाचार / Dheeraj Maithani