Enter your Email Address to subscribe to our newsletters
झांसी, 13 अक्टूबरमासः (हि.स.)।
रानी लक्ष्मीबाई केन्द्रीयकृषिविश्वविद्यालय, झाँसी उद्यानिकी तथा वानिकी महाविद्यालयस्य बागानं, मसालेषु, औषधीयेषु च सगन्धपादपेषु विभागस्य वैज्ञानिकाः डॉ. उमेशः, डॉ. पंकजः, तथा डॉ. विनोदकुमारः कृषकाणां धनियाफलोत्पादनस्य सम्बन्धे महत्वपूर्णाः परामर्शाः प्रदत्तवन्तः।
तेषां अनुसारं एतानि वैज्ञानिकप्रणालीपाल्यन्ते चेत् कृषकाः धनियाफलोत्पादनात् अधिकं लाभं प्राप्तुं शक्नुवन्ति। विशेषज्ञैः निर्दिष्टं यत् मध्यम् अक्टूबरमासात् मध्यम् नवम्बरमासपर्यन्तं धनियाफलं रोपणाय अनुकूलः कालः अस्ति।
धनिया एकः तादृशः अन्नद्रव्यः यः अल्पव्ययेन अधिकं लाभं प्रदत्तुमर्हति। तस्य उपयोगः मसालेषु, औषधिषु, च हरीपत्रवाली शाकं रूपेण भवति, यस्मात् तस्य मागः सर्ववर्षं स्थितः भवति।
विशेषज्ञैः उक्तं यत् बुन्देलखण्डस्य जलवायुः धनियाफलोत्पादनाय अतीव अनुकूलः अस्ति। अस्य क्षेत्रस्य कृषकाः RCR-41, अजमेर धनिया-1, अजमेर धनिया-2, तथा पंत हरितमा इत्यादीनि प्रमुखाणि जातीनि रोपणाय निर्विन्यासयेत।
बीजस्य मात्रा: बीजोत्पादनाय प्रति हेक्टेयरं 10–15 कि.ग्रा., हरीपत्रोत्पादनाय 20–25 कि.ग्रा. उचिता। बुवायाः पूर्वं बीजानि सौम्यदाबेन द्वयोः भागयोः विभक्तानि त्राइकोडर्मा अथवा कार्बेन्डाजिम् इत्यादिना उपचारयेत।
बुवायाः तकनीकाः: कतारान्तरे 30 से.मी. तथा गह्वरम् 2–3 से.मी. उचितम्। क्षेत्रतयोर् पूर्वं गोबरखादेन सह नाइट्रोजनम् 40, फास्फोरसः 25, पोटाशः 20 कि.ग्रा./हेक्टेयर प्रदत्तव्यः। नाइट्रोजनस्य अर्धम् बुवायाम् एव, शेषम् प्रथमसिंचनेन सह प्रदत्तव्यं।
यदि मृत्तिकायाम् आर्द्रता न्यूनं अस्ति तर्हि कृषकाः पलेवा कृत्वा बुवां कुर्यात्, यथा उचितं अंकुरणं स्यात्। अंकुरणस्य पश्चात् सौम्यसिंचनं कुर्यात्, शिशिरे च 20–25 दिनान्तरं सिंचनं अभ्यस्तम्। जलस्य जमनं न भवेत्, अन्यथा मूलसड़नस्य समस्या भविष्यति।
विशेषज्ञैः उक्तं यत् उचितपरिपालनं च समयोचितसिंचनं च कुर्वन् कृषकाः धनियाया: द्विवारं हरीपत्रफलं छेदनं कृत्वा 80–85 कुंतल्/हेक्टेयर तथा धान्यस्य 12–15 कुंतल्/हेक्टेयर उपजं प्राप्य अधिकं लाभं कमातुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार