Enter your Email Address to subscribe to our newsletters
नवदेहली, 13 अक्टुबरमासः (हि.स.)। भारतं कनाडा च सोमवारे द्विपक्षीयसम्बन्धान् पुनः सुदृढीकरणाय रूपरेखायां सहमतौ अभूताम्। उभयोः देशयोः विदेशमन्त्रिणोः वार्तानन्तरं प्रकाशिते संयुक्तवक्तव्ये उक्तं यत्—वर्तमानं वैश्विकम् आर्थिकमसामान्यं च भू-राजनीतिकतनावानां च सन्दर्भे दृढः वचः च भारत-कनाडादेशयोः द्विपक्षीयसम्बन्धः अत्यावश्यकः इति।
विदेशमन्त्री डॉ॰ एस् जयशंकरः स्वस्य कनाडीयसमकक्षया अनीता आनन्द् इत्यया सह देहलीस्थे हैदराबादभवने वार्तां कृतवान्। उभयोः नेतृभ्यां वार्तानन्तरं प्रकाशिते संयुक्तवक्तव्ये उक्तं यत्—उभौ देशौ पूर्वमेव सम्बन्धानां पुनः गत्यर्थं कतिपयान् चरणान् स्वीकृतवन्तौ। अधुना तु उभयपक्षौ समानैः प्रजातन्त्रात्मकैः मूल्यैः, न्यायस्य शासनस्य च परस्परसमादरेण, सार्वभौमिकत्वस्य क्षेत्रीयसमग्रत्वस्य च सिद्धान्तानां पालनस्य प्रतिबद्धतायाः आधारेण भारत-कनाडादेशयोः सम्बन्धानां नूतनरूपरेखायाम् ऐक्यं प्राप्नुताम्।
अस्याः अन्तर्गतम् उभौ देशौ अद्यतनैः आर्थिकतत्त्वैः प्रेरितं, स्वस्वदेशयोः रणनीतिप्राथमिकतानुसारं च, द्विपक्षीयं व्यापारनिवेशयोः विषयं मन्त्रिस्तरसंवादं शीघ्रम् आरभेते इति निश्चयम् अभवत्। तस्मात् कनाडा-भारत सीईओ मंचस्य पुनः स्थापना भविष्यति। कनाडाभारतमन्त्रिस्तर-ऊर्जासंवादः अपि पुनः संस्थाप्यते। संयुक्तविज्ञानप्रौद्योगिकीसहयोगसमितिः पुनः सक्रियता प्राप्स्यति। उभौ मन्त्रिणौ वैश्विकविषयेषु सहयोगवृद्धिं संकल्पितवन्तौ, विशेषतः अधिकं प्रभावीसमावेशकं च बहुपक्षीयसंस्थानं स्थापयितुं कार्यं करणीयम् इति।
मन्त्रिभ्यां सहमतिरेकता प्राप्यते यत्—उभयोः उच्चायोगाः वाणिज्यदूतालयाश्च आर्थिकराजनीतिक-रक्षा-प्रौद्योगिकीक्षेत्रेषु विशेषज्ञतां क्रमशः उपयोग्य संस्थागतक्षमतां सुदृढीकुर्युः। एते प्रयासाः उभयोः देशयोः मध्ये पुनर्विश्वासस्य निर्माणे, सहयोगस्य च सुदृढीकरणे योगदानं करिष्यन्ति।
उभौ देशौ जलवायुपरिवर्तनक्रियायाम्, पर्यावरणसंरक्षणसंवर्धनयोः च द्विपक्षीयसहयोगं वर्धयिष्यतः। एल्एन्जी एल्पीजी च विषययोः द्विपक्षीयव्यापारः, तैलगैसयोः अन्वेषणउत्पादनक्षेत्रयोः च निवेशः च वर्धिष्यते। रूपरेखायां स्वच्छं सुरक्षितं न्यायसंगतं च ऊर्जासहयोगं प्रगतिं नेतुम्, क्षेत्रीयक्रियाकलापानां समर्थनं कर्तुं, सहयोगं च प्रगाढकर्तुं निश्चयं कृतवन्तौ।
उभयपक्षौ कृत्रिमबुद्धिमत्ता डिजिटल्संरचनायाः च क्षेत्रयोः नूतनाः विषयाः उद्घाटयितुं विज्ञानप्रौद्योगिक्योः सहयोगस्य गाढीकरणे सहमतौ अभूताम्। कृषिक्षेत्रे च सहयोगं सहित्य, शिक्षायां, पर्यटनक्षेत्रे, सांस्कृतिकविनिमये, व्यवसायिकगतिशीलतायां च सहयोगं सुदृढीकर्तुं सहमतिरेव जाताऽस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता