कनाडादेशीयसमकक्ष्येन सह अब्रवीत् जयशङ्करः — ‘पूरकाऽर्थव्यवस्था च विविधता च सम्बन्धानाम् आधारः’
नवदेहली, 13 अक्टूबरमासः (हि.स.)। विदेशमन्त्री डॉ. एस्‌. जयशङ्करः सोमवासरे स्वस्य कनाडादेशीयसमकक्ष्या अनीता आनन्द् इत्यन्या सह द्विपक्षीयवार्तां कृत्वा प्रधानमन्त्रिणोः नरेन्द्रमोदी-मार्ककार्नी इत्योः साक्षात्कारेण उत्पन्नां सकारात्मकचिन्तनधारां अग्
कनाडादेशीयसमकक्ष्येन सह अब्रवीत् जयशङ्करः — ‘पूरकाऽर्थव्यवस्था च विविधता च सम्बन्धानाम् आधारः’


नवदेहली, 13 अक्टूबरमासः (हि.स.)। विदेशमन्त्री डॉ. एस्‌. जयशङ्करः सोमवासरे स्वस्य कनाडादेशीयसमकक्ष्या अनीता आनन्द् इत्यन्या सह द्विपक्षीयवार्तां कृत्वा प्रधानमन्त्रिणोः नरेन्द्रमोदी-मार्ककार्नी इत्योः साक्षात्कारेण उत्पन्नां सकारात्मकचिन्तनधारां अग्रे नयितुं पुनरपि अभ्यधत्त।

ते अवदन् — “अस्माकं दायित्वं भवति यत् सहयोगं पुनः सम्यक् मार्गे स्थापयेम, च उभयोः प्रधानमन्त्रिणोः अपेक्षाः पूरयेम।”

ते अवदन् — “यदा वयं कनाडादेशं पश्यामः तदा वयम् एकां पूरकां अर्थव्यवस्थां पश्यामः, वयम् एकं मुक्तं समाजं पश्यामः, वयं विविधतां बहुलतां च पश्यामः, च अस्माकं मतं यत् एष एव घनिष्ठस्य, स्थायिनः, दीर्घकालिकस्य च सहयोगसंरचनायाः आधारः।”

विदेशमन्त्री डॉ. जयशङ्करः अद्य देहलीस्थिते हैदराबाद-गृहे अतिथिनेत्र्या सह द्विपक्षीयवार्तां कृतवान्। वार्ताया: आरम्भे स्ववक्तव्ये जयशङ्करः अवदत् यत् अद्य अस्माकं सभायाः कृते उभयपक्षाभ्यां व्यापार, निवेश, कृषिः, विज्ञानप्रौद्योगिकी, असैन्यपरमाणुसहयोगः, कृत्रिमबुद्धिः, महत्वपूर्णखनिजानि, ऊर्जाश्च — एतेषु विविधेषु क्षेत्रेषु अस्माकं सहयोगस्य प्रवर्धनाय एकः महत्वाकाङ्क्षी मार्गमानचित्रः (रोडमैप्) निर्मितः अस्ति।

विदेशमन्त्री अवदत् यत् उभययोः उच्चायुक्तयोः स्वस्वराजधानीषु स्वकर्तव्यग्रहणं सम्पन्नं जातम् इति हर्षजनकं विषयम् अस्ति, च अद्यस्य सभायाः अपि अङ्गं स्तः। ते एव उच्चायुक्ताः यैः सह यूयं संवादं कृतवन्तः।

जयशङ्करः भारत-कनाडयोः विश्वकार्यार्थेषु सक्रियतायाः दीर्घपरम्परां स्मरन् अवदत् यत् विदेशमन्त्री अनीता आनन्द् इत्यस्याः यात्रा वैश्विकपरिदृश्यस्य समीक्षा-विचारविनिमययोः अवसरं प्रदास्यति।

ते अवदन् यत् गतमासेषु भारत-कनाडा-द्विपक्षीयसंबन्धेषु निरन्तरं प्रगतिर्दृश्या। अस्माभिः अस्मदीयं सन्धि-संवर्धनाय आवश्यकान् तन्त्रान् पुनः सञ्जीवनं सक्रियतां च कर्तुं प्रयत्नः क्रियते। यथा प्रधानमन्त्रिणा मोदीना कनान्सकीस्नाम्नि स्थले प्रधानमन्त्रिणा कार्नी-सह मिलने उक्तम् — “भारतस्य दृष्टिकोणः सकारात्मकचिन्तनसहितं अग्रे गमनमेव।”

अतिथिनेत्र्या अद्य प्रधानमन्त्रिणं मोदिं स्वयम् उपसङ्गम्य साक्षात्कृतवान् इति तेनोक्तम्। तया अष्टादशे सितंबरमासे उभयोः राष्ट्रयोः राष्ट्रीयसुरक्षापरामर्शकयोः मेलनस्य महत्वं उल्लिखितम्। अन्यासां च सभानां स्मरणं कृतम्।

तथा कनाडादेशस्य विदेशमन्त्रिणी स्ववक्तव्यारम्भे पुनः सम्बन्धानां सम्यक् मार्गे स्थापने विषये उक्तवती। सा अवदत् यत् उभे सर्वकारे सम्बन्धप्रवर्धने सममति-युक्ते स्तः। “वयं संयुक्तरूपेण एतान् सम्बन्धान् वर्तमानकालिकतया च दीर्घकालिकतया च विशेषतया हिन्दप्रशान्तक्षेत्रस्य पारस्परिकप्राथमिकतानां सन्दर्भे अग्रे नेतुं संकल्पिताः स्मः।”

एतस्मिन् सन्दर्भे सा भारत-कनाडा-संयुक्तवक्तव्यस्य उल्लिखनं कृत्वा अवदत् यत् तस्मिन् अनेकाः पक्षाः समाहिताः भविष्यन्ति। एषः महत्वपूर्णखनिजेषु, कृत्रिमबुद्धौ, ऊर्जायां च प्रमुखेषु क्षेत्रेषु भारत-कनाडा-संबन्धान् अधिकं सुदृढं करिष्यति।

अतिथिनेत्र्या अवदत् यत् किञ्चन सप्ताहपूर्वं अत्र सुरक्षा-न्यायप्रवर्तनसंबद्धानां अधिकारिणां सभाः अत्यन्तं फलवत्याः आसीत्, च एषः संवादः अग्रे अपि निरन्तरं भविष्यति। अस्माकं उभे सर्वकारे एषां संवादानां महत्त्वे सहमति-युक्ते स्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता