Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 13 अक्टूबरमासः (हि.स.)। गुजरातस्य मेहसाणायां, उत्तरगुजरातखण्डस्य भागे, आयोजिते वाइब्रेंट गुजरातरीजनल कॉन्फ्रेंस(वीजीआरसी) मध्ये अन्ताराष्ट्रीय-बायर्–सेलर् मीट् द्वारा ₹500 कोटिरूप्यकाणां निर्यातसंभावनाः नवीनं आयामं प्राप्ताः। एषा सूचना सोमवासरे भारतीयनिर्यातसंघटनमहासंघेन (एफ.आई.ई.ओ .) स्ववक्तव्ये प्रदत्ता।
भारतीयनिर्यातसंघटनमहासंघः (एफ.आई.ई.ओ.) अद्य स्ववक्तव्ये उक्तवान् यत् उद्योगप्रतिनिधीनां कृते द्विदिवसीयः कार्यक्रमः उत्कृते प्रतिसादं प्राप्नोत्। अस्मिन् आयोजनम् १७ राष्ट्राणि सम्मिलितानि, यस्मिन् मुख्यराष्ट्राणि – अमेरिका, जर्मनी, रूस्, संयुक्तअरब-अमीरात्, वियतनाम्, मिस्र, इथियोपिया, घाना, तंजानिया, युगाण्डा, भूटान्, ओमान्, बहरीन्, नेपाल्, उज्बेकिस्तान्, यूक्रेन्, बोत्सवाना च सम्मिलितानि।
महासंघेन उक्तम् यत् कार्यक्रमे ४० अन्ताराष्ट्रीयखरीद्र्काः च गुजरातसहित भारतस्य विभिन्नभागात् आगतान् ८५० स्थानीयविक्रेतारः भागं गृह्णीतुं समर्थाः। द्विदिवसेषु कुलं २,२०० व्यावसायिकसभाः सम्पन्नाः, ३५० अधिकानि सन्धिपत्राणि (एमओयूएस) हस्ताक्षरितानि। अस्य अन्ताराष्ट्रीयसभायाः फलतः लगभग ₹५०० कोटिरूप्यकाणां अधिकानि निर्यात-अन्वेषणानि प्राप्तानि, यस्मात् गुजरातस्य निर्यातसंभावनाः नवीनं प्रोत्साहनं प्राप्नोत्।
विदेशव्यापारमहानिदेशालयस्य (डीजीएफटी.) अजयभादू (आईएएस) च गुजरातसरकारस्य सूक्ष्म–लघु–मध्यमउद्योग विभागस्य आयुक्तः संदीप जे. सागले सभा मध्ये उपस्थितौ, आपनिकेभ्यः विक्रेतृभ्यश्च संवादं कृत्वा वैश्विकव्यापारसंबन्धेषु गमनं साधयितुं च गुजरातस्य निर्यातशक्तिं प्रोत्साहयितुं प्रयत्नानां प्रशंसां कृतवन्तौ।
एफआइईओ. अध्यक्षः एस.सी . राल्हा उक्तवान् – द्विदिवसीय अन्ताराष्ट्रीय-बायर्–सेलर् मीट् मध्ये वस्त्र, फार्मास्यूटिकल्स, रसायन, कृषि, खाद्यप्रक्रिया, अभियान्त्रिकी-सामग्री इत्यादयः प्रमुखाः क्षेत्राः केन्द्रे आसन्। एषः कार्यक्रमः वैश्विकव्यापारसंपर्कवर्धनाय, आपूर्तिशृंखला-सन्धि-समर्थनाय च प्रभावकारी माध्यमः सिद्धः। तस्मात् गुजरातः अग्रगण्य-निर्यातकेंद्ररूपेण स्थाप्यते।
गौरवर्णनीयम् – भारतीयनिर्यातसंघटनमहासंघः च गुजरातसरकारः, विश्ववित्तकोषस्य आईएएमपी. अन्तर्गतम् ९–१० अक्टूबर् २०२५ मे गणपत् विश्वविद्यालये गुजरातसर्वकारस्य MSME विभागस्य च आईएनडीईएक्सटीपी सहकारेण अन्ताराष्ट्रीय-बायर्–सेलर् मीट् “वाइब्रेंट गुजरात रीजनल कॉन्फ्रेंस (वीजीआरसी)” आयोजयन्ति स्म। एषः कार्यक्रमः उत्तरगुजरातखण्डस्य भागरूपेण सम्पन्नः।
हिन्दुस्थान समाचार / अंशु गुप्ता