Enter your Email Address to subscribe to our newsletters
पटना, 13 अक्टूबरमासः (हि.स.)।बिहारविधानसभा-निर्वाचनस्य संदर्भे सोमवासरे जनसुराजपक्षे स्वस्मिन् प्रत्याशीणां द्वितीयसूचिका अपि प्रकाशितः। सूचीषु 65 प्रत्याशीनामानि सम्मिलितानि। पूर्वं प्रकाशिते प्रथमे सूचीमध्ये 51 प्रत्याशीनाम् उद्घोषः कृतः। तत्र विशेषं प्राधान्यम् पिछडित-अतिपिछडित समाजस्य जनानां प्रत्याशीणां दत्तम्।
बिहारविधानसभा-निर्वाचन-2025 हेतो सोमवासरे प्रकाशिते द्वितीयसूच्याः प्रसिद्धतमं नाम भागलपुरात् प्रत्याशीभूतः वरिष्ठ-अधिवक्ता अभयकान्तः झा। अभयकान्तः झा भागलपुर-दङ्गपीडितानां प्रकरणं प्रायः निशुल्कं युद्ध्वान्। 850 कुटुम्बान् रक्षितवान्, तेषां पुनर्वासः कृतः, च मुआवजा च दत्तः। ते जनाः मेरठं गत्वा भागं कर्तुं ययुः, तेषां भागलपुरे निवासस्य व्यवस्था अपि कृतम्।
सूच्याः द्वितीयं चर्चितं नाम रामचन्द्रः सहनी। सः 2005 तः 2010 पर्यन्तं मन्त्री, 2020 पर्यन्तं विधायक आसीत्। आयु-निमित्तेन 2020 मध्ये भारतीयजनतापक्षेण (भाजपा) टिकट् न प्रदत्तम्। तथापि सः पक्षकार्ये संलग्नः। अधुना तस्य हृदये प्रशान्तकिशोरस्य उक्तयः प्रियाः। पूर्वी-चंपारणस्य सुगौली-विधानसभा-क्षेत्रे जनसुराज्-पक्षः दुर्बलः। तत्र सः पक्षं सशक्तं करिष्यति, तथा जनसुराजपक्षस्य गढ़ं निर्माणं करिष्यति।
द्वितीयसूच्याः प्रमुखप्रतिनिधयः
1. पश्चिमी-चंपारण 6 – नौतनः संतोषः चौधरी2. पूर्वी-चंपारण 10 – रक्सौलः कपिलदेवः प्रसाद उर्फ् भुवनः पटेल3. पूर्वी-चंपारण 12 – नरकटिया लालः बाबू यादवः4. पूर्वी-चंपारण 15 – केसरिया नाजः अहमदः खान उर्फ् पप्पूः खान5. पूर्वी-चंपारण 16 – कल्याणपुरः डॉ. मंतोषः सहनी6. पूर्वी-चंपारण 20 – चिरैया संजयः सिंह7. शिवहर 22 – शिवहरः नीरजः सिंह8. सीतामढ़ी 23 – रीगा कृष्णः मोहन9. सीतामढ़ी 24 – बथनाहा (एससी) डॉ. नवलः किशोरः चौधरी10. सीतामढ़ी 27 – बाजपट्टी आजमः हुसैनः अनवरः11. सीतामढ़ी 28 – सीतामढ़ी जियाउद्दीनः खान12. मधुबनी 31 – हरलाखी रत्नेश्वरः ठाकुरः13. मधुबनी 37 – राजनगर (एससी) डॉ. सुरेन्द्रः कुमारः दासः14. मधुबनी 38 – झंझारपुरः केशवः भण्डारी15. सुपौल 42 – पिपरा इंद्रदेवः साह16. सुपौल 44 – त्रिवेणीगंज (अजा) प्रदीपः रामः17. अररिया 46 – नरपतगंज जनार्दनः यादवः18. किशनगंज 53 – ठाकुरगंज मो. एकरामुलः हकः19. पूर्णिया 58 – कसबा इत्तेफाकः आलमः उर्फ् मुन्ना20. पूर्णिया 59 – बनमनखी (एससी) मनोजः कुमारः ऋषिः21. पूर्णिया 60 – रूपौली आमोदः कुमारः22. कटिहार 63 – कटिहार डॉ. गाजीः शारिकः23. कटिहार 64 – कदवा मो. शहरयारः24. कटिहार 65 – बलरामपुरः असहाबः आलमः25. कटिहार 67 – मनिहारी (एसटी) बब्लूः सोरेनः26. कटिहार 69 – कोरहा (एससी) निर्मलः कुमारः राजः27. मधेपुरा 72 – सिंहेश्वर (अजा) प्रमोदः कुमारः रामः28. मधेपुरा 73 – मधेपुरा शशि कुमारः यादवः29. सहरसा 74 – सोनबर्षा (एससी) सत्येन्द्रः हाजरा30. दरभंगा 78 – कुशेश्वर आस्थान (एससी) शत्रुधनः पासवानः31. दरभंगा 79 – गौरा बौरामः डॉ. इफ्तकारः आलमः32. दरभंगा 85 – बहादुरपुरः आमिरः हैदरः33. सिवान 110 – बड़हरिया डॉ. शहनवाजः34. सिवान 111 – गोरियाकोठी एजाजः अहमदः सिद्दीकी35. सारण 116 – तरैया सत्येन्द्रः कुमारः साहनी36. वैशाली 127 – राजा पकड़ (एससी) मुकेशः कुमारः रामः37. वैशाली 129 – महनार डॉ. राजेशः चौरसिया38. वैशाली 130 – पटेढ़ी (एससी) दशईः चौधरी39. समस्तीपुर 132 – वारिसनगर सत्य नारायण उर्फ् प्रदीपः साहनी40. समस्तीपुर 134 – उजियारपुरः दुर्गा प्रसादः सिंहः41. समस्तीपुर 139 – रोसड़ा (एससी) रोहितः पासवानः42. समस्तीपुर 140 – हसनपुरः इंदु गुप्ता43. बेगूसराय 141 – चेरिया बरियारपुरः डॉ. मृत्युंजयः44. बेगूसराय 147 – बखरी (एससी) डॉ. संजयः कुमारः पासवानः45. खगड़िया 148 – अलौली (एससी) अभिषंकः कुमारः46. भागलपुर 155 – कहलगांवः मंजरः आलमः47. भागलपुर 156 – भागलपुरः अभयकान्तः झा48. मुंगेर 164 – तारापुरः डॉ. संतोषः सिंहः49. मुंगेर 166 – जमालपुरः लल्लनः जी यादवः50. लखीसराय 167 – सूर्यगढ़ा अमितः सागरः51. नालंदा 174 – इस्लामपुरः तनुजा कुमारी52. नालंदा 177 – हरनौतः कमलेशः पासवानः53. पटना-बाढ़ 180 – बख्तियारपुरः बंलमिकीः सिंहः54. पटना-ग्रामीण 188 – फुलवारी (एससी) प्रो. शशिकांतः प्रसादः55. पटना-ग्रामीण 189 – मसौढ़ी (एससी) राजेश्वरः मांझी56. भोजपुर 192 – संदेशः राजीवः रंजनः सिंहः57. बक्सर 200 – बक्सरः तथागतः हर्षवर्धनः58. बक्सर 201 – डुमरांवः शिवांगः विजयः सिंहः59. बक्सर 202 – राजपुर (एससी) धनंजयः पासवानः60. कैमूर (भभुआ) 206 – चैनपुरः हेमंतः चौबे61. रोहतास 211 – नोखा डीएसपी-नस्रुल्लाहः खानः62. औरंगाबाद 222 – कुटुम्बा (एससी) श्यामबली राम उर्फ् महाबलीः पासवानः63. गया 228 – बराचट्टी (एससी) इर. हेमंतः पासवानः64. गया 231 – टिकारी डॉ. शशि यादवः65. गया 234 – वजीरगंजः संतोषः कुमारः
उल्लेखनीयम् – प्रथमे सूचीमध्ये जनसुराजपक्षे 51 प्रत्याशीणां नाम उद्घाटितम्। अद्य द्वितीयसूच्याः 65 प्रत्याशीणां नाम उद्घाटितम्। एतेन प्रकारेण अद्यतनकालपर्यन्तं जनसुराजपक्षस्य आहत्य 116 प्रत्याशीणां नाम घोषितम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता