कर्नाटकप्रदेशात् सूनम्यद्रव्येभ्यः निर्मितानि आकर्षकानि अलङ्करणवस्तूनि विक्रयार्थं आगतः एकः समूहः आगतः
प्रयागराजः, 13 अक्टूबरमासः (हि.स.)। दीपावलि-महोत्सवस्य समीपे दृष्ट्वा सूनम्यद्रव्यैः निर्मितानि सुन्दराणि अलङ्करण-पुष्पाणि झालरांश्च विक्रयितुं कर्नाटकप्रदेशस्य एकः समूहः नगरम् आगतः अस्ति। प्रयागराजनगरस्य विभिन्नेषु मार्गेषु पार्श्वेषु एते जनाः स्व
कर्नाटक की रंग-बिरंगी झालरों का छाया चित्र


प्रयागराजः, 13 अक्टूबरमासः (हि.स.)। दीपावलि-महोत्सवस्य समीपे दृष्ट्वा सूनम्यद्रव्यैः निर्मितानि सुन्दराणि अलङ्करण-पुष्पाणि झालरांश्च विक्रयितुं कर्नाटकप्रदेशस्य एकः समूहः नगरम् आगतः अस्ति। प्रयागराजनगरस्य विभिन्नेषु मार्गेषु पार्श्वेषु एते जनाः स्वदुकानानि स्थाप्य आकर्षकान् सुवर्णवर्णान् बहुवर्णीयान् पुष्पमालाः, आपणेभ्यः अलङ्करण-झालराश्च विक्रीणन्ति।

कर्नाटकस्य शिमोगाजनपदस्य सदाशिवपुरग्रामनिवासी जयकुमारनामकः जनः उक्तवान् यत् गणपतिमहोत्सवात् आरभ्य गृहस्थाः नार्यः पुरुषाश्च सर्वे बैङ्गलोरनगरे निर्मीयमानेभ्यः विभिन्नप्रकारेषु रूपेषु वर्णेषु च प्लास्टिकपुष्पाणि आनयन्ति, तेषां गृहेषु आकर्षकप्रकारेण लड्या (मालिका) रच्यन्ते। यदा सा सज्जा सम्पूर्णा भवति, तदा दीपावलिपर्वात् प्रायः पञ्चदशदिनपूर्वं देशस्य विभिन्नेषु प्रान्तेषु, जनपदेषु च स्ववस्तूनि विक्रयाय गच्छन्ति।

प्रयागराजनगरे शिमोगाजिलस्य सदाशिवपुरग्रामात् नारीणां पुरुषाणां च एकत्र चतुस्त्रिंशदधिकाः जनाः एकस्मिन् भारवाहके स्वसामग्रीं लोडयित्वा आगत्य स्थिताः। सर्वे अपि नगरस्य विभिन्नेषु चतुष्पथेषु पार्श्वेषु च ग्राम्यप्रदेशेष्वपि अलङ्काराणां-पुष्पाणि विक्रीणन्ति। दीपावलिशाम् पर्यन्तं स्वसामग्रीं विक्रय्य, पुनः स्वग्रामं प्रत्यागच्छन्ति। अनेन कार्येण एव सर्वेषां परिवाराणां वार्षिकव्ययः निर्वह्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता