Enter your Email Address to subscribe to our newsletters
खंड्वानगरम्, 13 अक्टूबरमासः (हि.स.)।मध्यप्रदेशे खंड्वायां प्रसिद्धगायकः गीतकारः प्रसूनजोशीः मङ्गलवासरे किशोरकुमारसम्मानेन अलंकृतः भविष्यति।
बहुविधप्रतिभाधारी सर्वविद् कलाकारः स्वर्गीयः किशोरकुमारः पुण्यतिथ्याः अवसरे द्विदिवसीयः अलंकरणसमारोहः सोमवासरस्य सायंकाले आरक्षकपदसंचलनप्राङ्गणे आरभ्यते। समारोहस्य प्रथमदिने स्थानीयराजकलाकाराः किशोरकुमारस्य लोकप्रियानि गीतानि प्रस्तोष्यन्ति । मङ्गलवासरे गीतकारः प्रसूनजोशीः किशोरकुमारसम्मानेन अलंकृतः भविष्यति। अलंकरणसमारोहस्य अनन्तरं हेमन्तकुमार्-संगीतसमूहः, मुम्बई इत्यनेन किशोरकुमारस्य गीतानां सुमधुरं प्रस्तुति प्रदत्तव्या।
सांस्कृतिकसंचालकः एनपी नामदेवः उक्तवान् – महान् गायकः किशोरकुमारः पुण्यतिथ्याः अवसरे संस्कृतिविभागस्य परम्परानुसारम् एतत् आयोजनं कृतम्। अस्मिन् वर्षे द्विदिवसीयम् आयोजनं क्रियते। प्रथमदिने अद्य सायं सप्तवादने “ये शाम मस्तानी” गीत-संगीतसन्ध्यायाः अन्तर्गतं किशोरकुमारस्य सर्वकालिकगीतानां प्रस्तुतिः प्रदास्यते। समारोहे राकेशनागरः, नुपुरकौशलः, अनिलशर्मा, अजीत श्रीवास्तवः–इन्दौर, भीमरावः अटकडे, गौरवः खरे, राजा शर्मा, रोशनी पहलवान्, जितेन्द्र भांवरकर् च तोरल् बख्शी च गीतानां प्रस्तुतिं दास्यन्ति।
कार्यक्रमस्य द्वितीयदिने मङ्गलवासरे, १४ अक्टूबर्, सायं सप्तवादने राष्ट्रियः किशोरकुमारसम्मान-अलंकरणं सम्पाद्यते। अस्मिन् प्रसिद्धगीतकारः प्रसूनजोशीः गीतलेखनाय वर्षस्य २०२४ राष्ट्रियः किशोरकुमारसम्मानेन अलंकृतः भविष्यति। अलंकरणस्य अनन्तरं हेमन्तकुमार्-संगीतसमूहः, मुम्बई इत्यनेन किशोरकुमारस्य गीतानां सुमधुरप्रस्तुतिः प्रदास्यते। द्वयोः दिवसयोः प्रवेशः निशुल्कः भविष्यति। राष्ट्रीयस्तरीयसमारोहाय सिनेजगतस्य बहवः प्रसिद्धकलाकाराः आगमिष्यन्ति।
मुख्यमन्त्री डॉ. यादवेन गायकः स्व. किशोरकुमारः श्रद्धांजलिना सम्मानितःमध्यप्रदेशमुख्यमन्त्री डॉ. मोहनयादवः प्रदेशस्य गौरवम्, प्रसिद्धगायकं एवं अभिनेता किशोरकुमारस्य पुण्यतिथ्यां विनम्रश्रद्धांजलिं अर्पितवान्। सोमवासरे सामाजिकमाध्यमेन ते उक्तवन्तः – “हिंदीचित्रजगते अमिट-परिचयं प्राप्नोति गायकः स्व. किशोरकुमारः। तस्य हृदयस्पर्शी तथा कान्तिकर-स्वरः असंख्यानि गीतानि अमराणि कृत्वा। गीतसंगीतप्रतिसर्पणं नवीनप्रतिभायै सदैव प्रेरणास्रोतः भविष्यति।”
हिन्दुस्थान समाचार / अंशु गुप्ता