Enter your Email Address to subscribe to our newsletters
चम्पावतम्, १३ अक्टूबरमासः (हि.स.)। चम्पावत्–जनपदस्य टनकपुरस्थित–थ्वालखेड़ा–प्रदेशे ‘माँ पूर्णागिरी स्व–सहायता–समूहः’ ग्राम्य–अर्थव्यवस्थायाः सुदृढीकरणे महत्वपूर्णं योगदानं दत्तवान्। राष्ट्रीय–ग्राम्य–आजीविका–मिशन (एनआरएलएम्) अन्तर्गतं गठितः अयं त्रीदश–सदस्य–नारी–समूहः स्थानीय–कृषकभ्यः कृषि–उत्पादान् क्रित्वा तान् यथोचित–मूल्येन विक्रयितुं प्रवृत्तः। अस्य प्रयासेन कृषकाः स्व–उत्पन्नस्य सम्यक् मूल्यं प्राप्नुवन्ति, तथा ग्रामीण–महिलाभ्यः स्थायी–आजीविका–साधनानि अपि सृज्यन्ते। अद्यतन–काले समूहेन स्थानीय–कृषकभ्यः अष्टादश–क्विंटल् धान्यम् उपक्रीतम्। तत् शीघ्रं मुक्त–बाजारे यथोचित–मूल्येन विक्रयितुं तयारी प्रचलति। एतेन कृषकाः स्व–परिश्रमस्य पूर्णं फलम् अवाप्स्यन्ति, समूहस्य च नारी–सदस्याः आर्थिक–सुदृढता–सहितं व्यावसायिक–प्रबन्धन–अनुभवम् अपि प्राप्स्यन्ति।
समूह–अध्यक्षया माया–मेहर नाम्ना उक्तं यत्, अतोपूर्वं सा: स्थानीय–काश्तकारेभ्यः पञ्च–क्विंटल् गडेरी (स्थानीय–शाकस्य भेदः) प्रति–किलोग्रमे ४० रूप्यक–मूल्येन उपक्रीतवती। तत् मुक्त–बाजारे ५५ रूप्यक–मूल्येन विक्रयित्वा समूहेन प्रति–किलोग्रमे दश–रूप्यक–लाभः अर्जितः। एषा व्यापारिक–सफलता समूहस्य नारीणां आत्मविश्वासं वर्धितवती। माँ पूर्णागिरी स्व–सहायता–समूहस्य एषा पहल् एनआरएलएम्–कार्यक्रमस्य मूल–लक्ष्यानि साकारयति।
एतेन केवलं महिलाः स्व–आर्थिक–स्थिति–सुदृढीकरणं न कुर्वन्ति, अपि तु ग्राम्य–समाजे पारदर्शी–सतत–विपणन–व्यवस्था अपि विकसितं करोति। समूह–सदस्याः महिलाः अधुना अन्य–कृषि–उत्पादानां क्रय–विक्रय, प्रसंस्करण तथा मूल्य–संवर्धन–योजनासु अपि संलग्नाः सन्ति। एषः प्रयासः ग्राम–विकासस्य च नारी–सशक्तीकरणस्य च नूतनां दिशा प्रदर्शयति, यः संगठित–नारी–शक्तेः सामर्थ्यं स्पष्टयति।
हिन्दुस्थान समाचार