Enter your Email Address to subscribe to our newsletters
नवदेहली, 13 अक्तुबरमासः (हि.स.)।मङ्गोलियादेशस्य राष्ट्रपतिः खुरेलसुख-उख्ना इत्यस्य चतुर्दिनीयभारतभ्रमणस्य मध्ये कांग्रेसदलेन लद्दाखप्रदेशं संविधानस्य षष्ठ्याः अनुसूच्याः अन्तर्गतम् करणीयमिति याचना पुनः व्यक्ता। दलस्य महासचिवः जयरामरमेशः तस्मिन् सन्दर्भे प्रसिद्धं बौद्धभिक्षुं लद्दाखप्रदेशस्य च सम्मानितनेता एकोनविंशतितमं कुशोकबकुलारिनपोछे इत्यस्य योगदानं अपि स्मारितवान्, यः १९९० तः २००० पर्यन्तं मङ्गोलियादेशे भारतस्य राजदूतपदे आसीत्।
जयरामरमेशः सोमवासरे स्वस्य लेखे लिखितवान् — “अद्य मङ्गोलियादेशस्य राष्ट्रपतिः भारतभ्रमणे अस्ति, एषः अवसरः अस्मान् तस्य ऐतिहासिकभूमेः स्मरणं करयति, या भारतस्य विशेषतः लद्दाखप्रदेशस्य कुशोकबकुलारिनपोछेनेन भारत–मङ्गोलिययोः सम्बन्धानां सुदृढीकरणे निभालिता आसीत्।”
कांग्रेसमहासचिवेन स्वट्वीट्-सन्देशेन अपि अवदत् — कुशोकबकुलारिनपोछे इत्यस्मै १९८९ तमे संवत्सरे तत्कालीनप्रधानमन्त्रिणा राजीवगान्धिना मङ्गोलियादेशे भारतस्य राजदूतपदं प्रदत्तम्। जनवरीमासे १९९० तमे संवत्सरे सः पदभारं स्वीकृतवान्, ततः परं सः निरन्तरं दशवर्षपर्यन्तं तस्मिन् पदे अवस्थितः, या दीर्घावधिः अत्यल्पेषां दूतानां कृते दृश्यते। साम्यवादस्य पतनानन्तरं मङ्गोलियादेशे बौद्धधर्मस्य पुनर्जागरणे तस्य भूमिका अतिमहत्त्वपूर्णा आसीत् इति निर्दिष्टम्।
जयरामरमेशः परं लिखितवान् — “कुशोकबकुलारिनपोछे न केवलं मङ्गोलियादेशे, अपि तु भारतदेशे पूर्वसङ्घराज्येषु च बौद्धधर्मस्य पुनरुत्थाने मुख्यं योगदानं दत्तवान्। अद्यापि मङ्गोलियादेशे तं श्रद्धया स्मर्यते। १० जून २००५ तमे दिने तत्कालीनप्रधानमन्त्री डॉ. मनमोहनसिंहे लेह-विमानपत्तनस्य नाम परिवर्तनं कृत्वा ‘कुशोकबकुलारिनपोछे विमानपत्तनम्’ इति नाम दत्तवान्, तं च ‘आधुनिकलद्दाखस्य शिल्पकारः’ इति अपि निर्दिष्टवान्।”
कांग्रेसनेता अवदत् — “लद्दाखप्रदेशः अद्यापि उपचारस्य प्रतीक्षां करोति। २०२० तमे वर्षे स्थानीयपर्वतपरिषदनिर्वाचनस्य घोषणापत्रे भारतीयजनतादलः (भा.ज.पा.) लद्दाखं संविधानस्य षष्ठ्याः अनुसूच्याः अन्तर्गतं कृत्वा संवैधानिकरक्षणं दास्यामीति प्रतिज्ञातवान्, किन्तु अधुना सत्तायां स्थितोऽपि तत् पूर्त्यर्थं प्रयत्नं न करोति।”
उल्लेखनीयम् यत् — भारत-मङ्गोलिययोः राजनायिकसम्बन्धाः दिसंबर १९५५ तमे मासे स्थापिता आसीत्। भारतदेशेन अपि अक्तुबर १९६१ तमे संवत्सरे मङ्गोलियादेशं संयुक्तराष्ट्रसंघस्य सदस्यत्वे प्राप्तं कर्तुं प्रमुखं योगदानं दत्तम्। कुशोकबकुलारिनपोछे (१९१७–२००३) तिब्बतीबौद्धपरम्परायां एकोनविंशतितमः बकुलारिनपोछे इति रूपेण स्वीकृतः आसीत्। सः भारतस्य स्वाधीनतासङ्ग्रामे भागं गृहीत्वा, पश्चात् राजनीतौ कूटनीतौ च प्रमुखं योगदानं दत्तवान्। १९८९ तमे वर्षे तं मङ्गोलियादेशे भारतस्य राजदूतपदे नियुक्तं कृत्वा, सः तत्र बौद्धधर्मस्य पुनर्जागरणे अत्यन्तं महत्त्वपूर्णं कार्यं कृतवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani