केन्द्रीयमन्त्री नितिनगडकरी पुदुचेरी-नगरे विविध-परियोजनानाम् उद्घाटनम्, शिलान्यासं च कृतवान्
पुडुचेरीनगरम्, 13 अक्तूबरमासः (हि.स.) केन्द्रीयमार्गपरिवहन-राजमार्गमन्त्री नितिनगडकरीः सोमवासरे पुडुचेरी-केन्द्रशासितप्रदेशे 2000 कोटिरूप्यकाणां तिसृणां राष्ट्रियराजमार्ग-परियोजनानां राष्ट्राय समर्पणम् अकरोत्। सः इन्दिरा-गान्धी-चतुरस्रः तथा राजीव-
ण्


पुडुचेरीनगरम्, 13 अक्तूबरमासः (हि.स.) केन्द्रीयमार्गपरिवहन-राजमार्गमन्त्री नितिनगडकरीः सोमवासरे पुडुचेरी-केन्द्रशासितप्रदेशे 2000 कोटिरूप्यकाणां तिसृणां राष्ट्रियराजमार्ग-परियोजनानां राष्ट्राय समर्पणम् अकरोत्। सः इन्दिरा-गान्धी-चतुरस्रः तथा राजीव-गान्धी-चतुरस्रः इत्येतान् योजयतः प्रायः चतुः किलोमीटर-दीर्घस्य उन्नत-मार्ग-सरणिः इत्यस्य शिलान्यासम् अपि कृतवान्।

नितिन गडकरीः अद्य पुडुचेरी-नगरे 2000 कोटिरूप्यकाणां त्रिभिः राष्ट्रिय-राजमार्ग-परियोजनानां राष्ट्राय समर्पणं कृतवान्, येषु एन. एच. 32 इत्यस्य पुडुचेरी-पूण्डियाङकुप्पम्-खण्डस्य 38 कि. मी. दीर्घः चतुष्पथ-मार्गः अपि अन्तर्भवति। एतत् 1,588 कोटिरूप्यकाणि व्ययेन विकसितम् अस्ति। नितिन गडकरीः 13.63 कि.मी. यावत् ई.सी. आर. मार्गस्य उन्नतिकरणकार्यस्य शिलान्यासम् अपि कृतवान्। थट्टान्जावडी कृषि-परिसरे आयोजिते कार्यक्रमे 25.05 कोटिरूप्यकाणि प्राप्तानि।

उन्नत-मार्ग-सरणिः इत्यस्य शिलान्यासः केन्द्रीयमन्त्रिणा नितिन् गड्करी वर्येण कृतः, यस्य निर्माणं 436 कोटिरूप्यकाणि व्ययेन भविष्यति। इन्दिरा-संकेतात् राजीव-संकेतं पर्यन्तं 3.877 कि. मी. यावत् दीर्घः अस्ति। इन्दिरा-गान्धी-चतुष्पथात् 430 मीटर दक्षिणदिशि आरभ्य पूर्वतट-मार्गे राजीव-गान्धी-चतुष्पथात् 620 मीटर उत्तरदिशि समाप्यते। मुख्यभागः 1,150 मीटर दीर्घः, 20.5 मीटर विस्तृतः च भविष्यति। अयं मार्गः 430 मीटर दक्षिणतः आरभ्य 100 फीट दीर्घायां मार्गे निर्मितः अस्ति। इन्दिरा स्क्वायर इत्यस्य उत्तरदिशि 620 मीटर दूरे ई.सी.आर. मार्गे एतत् पतति। अस्य कुलदीर्घता 2,200 मीटर अस्ति। इन्दिरा-स्क्वायर इत्यत्र 17 मीटर आन्तरिक-व्यासयुक्तः उन्नतः उड्डयानसेतु निर्मीयते। इन्दिरा-चतुरस्रः-तः पूर्वस्यां दिशि वाहनस्थापनकेन्द्रम्-पर्यन्तं 863 मीटर-दीर्घः उड्डयानसेतु-संपर्कः निर्मितः भविष्यति, पश्चिमस्यां दिशि विल्लुपुरं प्रति 300 मीटर-दीर्घः उड्डयानसेतु-सम्पर्कः निर्मितः भविष्यति।

सम्बद्धविभागस्य अधिकारिणः अवदन् यत्, राजीव-चतुरस्रः इत्यत्र 40 मीटर आन्तरिक-व्यासाः वृत्ताकार-आकाशीय पथ इत्यस्य निर्माणं भविष्यति इति। तिन्डीवनम्-नगरं प्रति 524 मीटर दीर्घः सम्पर्कः निर्मितः भविष्यति। अस्याः परियोजनायाः समाप्तेः अनन्तरं यातायातसम्बद्धसमस्या न्यूनीभवति। जनसम्मर्दः 55 प्रतिशतं न्यूनीभवति तथा च यात्राकालः 35 निमेषात् 10 निमेषपर्यन्तं न्यूनीभवति। प्रतिदिनं प्रायः 60 सहस्राणि वाहनानि तत्र गन्तुं शक्नुवन्ति, येन वाहनानां इन्धनस्य उपभोगः महता न्यूनीभवति। एतेन प्रायः एकलक्षजनाः उपकृताः भविष्यन्ति।

अधिकारिणां मतानुगुणं गणपति-चेट्टीकुलम्-तः राजीव-चतुरस्रः-पर्यन्तं ई.सी.आर. इत्यस्य 13.63 कि. मी. यावत् विस्तारः रू. केन्द्रसर्वकारस्य साहाय्येन 25.04 कोटिरूप्यकाणि प्राप्तानि। केन्द्रीयरक्षणभित्तिः 1.548 कि. मी. यावत् दीर्घः अस्ति। 2.786 कि. मी. यावत् मार्गपार्श्व-नाल्याः अपि निर्मिताः भविष्यन्ति।

स्मरणीयम् यत् केन्द्रीयमन्त्र्याः भ्रमणस्य दृष्ट्या पुदुचेरी-नगरक्षेत्रे प्रातः 8:00 वादने सायं 3:00 वादने यावत् यातायातस्य विचलनम् प्रभावितम् आसीत्। ये क्षेत्रेषु समारोहः भवितुम् अर्हति स्म ते क्षेत्रे वाहन-मुक्तक्षेत्राणि इति घोषिताः आसन्। अतः थट्टान्जावडी-औद्योगिक-क्षेत्र-कृषि-परिसरस्य, कोकू-उद्यानस्य च परितः मार्गेषु वाहनानि गन्तुं वा स्थापयितुं वा अनुमतिः नासीत्।

हिन्दुस्थान समाचार / Dheeraj Maithani