बडगाम नगरोटाविधानसभाक्षेत्रयोः निर्वाचनार्थं नामांकनप्रक्रिया आरब्धा।
श्रीनगरम् 13 अक्टूबरमासः (हि.स.)। भारतीय-निर्वाचन-आयोगेन (ई.सी.आई.) सोमवासरे बडगाम तथा नगरोटा-विधानसभा-क्षेत्रयोः कृते पृथक्-पृथक् अधिसूचनाद्वयं निर्गतं, येन सह नामांकन-प्रक्रिया औपचारिकतया आरब्धा। निर्वाचन-आयोगेन प्रदत्त-अधिसूचनानुसारम्, प्रत्याश
बडगाम नगरोटाविधानसभाक्षेत्रयोः निर्वाचनार्थं नामांकनप्रक्रिया आरब्धा।


श्रीनगरम् 13 अक्टूबरमासः (हि.स.)। भारतीय-निर्वाचन-आयोगेन (ई.सी.आई.) सोमवासरे बडगाम तथा नगरोटा-विधानसभा-क्षेत्रयोः कृते पृथक्-पृथक् अधिसूचनाद्वयं निर्गतं, येन सह नामांकन-प्रक्रिया औपचारिकतया आरब्धा।

निर्वाचन-आयोगेन प्रदत्त-अधिसूचनानुसारम्, प्रत्याशी द्वौ — २७-बडगाम तथा ७७-नगरोटा निर्वाचनक्षेत्रयोः — २० अक्टोबरदिनाङ्क पर्यन्तं स्व-नामांकन-पत्राणि समर्पयितुं शक्नुवन्ति।

आयोगेन उद्घोषितं यत् नामांकन-पत्राणां परीक्षणं २२ अक्टोबर-दिने भविष्यति, यदा नामांकन-प्रत्याहरणस्य अन्तिम-तिथिः २४ अक्टोबर निर्धारिता अस्ति। मतदानं ११ नवम्बर-दिने भविष्यति, मतगणना च १४ नवम्बर-दिने क्रियिष्यते।

बडगाम-आसन्दिः २१ अक्टोबर २०२४-दिने रिक्ता अभवत्, यदा मुख्यमन्त्री उमर-अब्दुल्लाहः २०२४-विधानसभानिर्वाचने उभयतः विजयम् आप्य गान्दरबल-निर्वाचन-क्षेत्रं धारयितुं निर्णयं कृतवान्। नगरोटा-आसन्दिः तु ३१ अक्टोबरदिनाङ्क २०२४-दिने भाजपा-विधायकस्य देविन्द्रसिंहरानस्य निधनात् शून्या अभवत्।

हिन्दुस्थान समाचार / Dheeraj Maithani