जयरामरमेशः कुशोकबकुला-रिनपोछेम् अवदत् भारतमङ्गोलिययोः सम्बन्धसशक्तीकरणस्य आधारः अभवत् इति उक्तवान्
नवदेहली, 13 अक्टुबरमासः (हि.स.)। मङ्गोलियादेशस्य राष्ट्रपतिः खुरेलसुख उख्ना इत्यस्य चतुर्दिवसीयभारतयात्रायाः अवसरं प्रति, काँग्रेस्-महासचिवः जयराम रमेशः इत्यस्मिन् अवसरे स्मारयत् यत् भारत-मङ्गोलिययोः द्विपक्षसम्बन्धानां सुदृढीकरणे लद्दाखदेशीयस्य प्
जयराम रमेश


नवदेहली, 13 अक्टुबरमासः (हि.स.)। मङ्गोलियादेशस्य राष्ट्रपतिः खुरेलसुख उख्ना इत्यस्य चतुर्दिवसीयभारतयात्रायाः अवसरं प्रति, काँग्रेस्-महासचिवः जयराम रमेशः इत्यस्मिन् अवसरे स्मारयत् यत् भारत-मङ्गोलिययोः द्विपक्षसम्बन्धानां सुदृढीकरणे लद्दाखदेशीयस्य प्रतिष्ठितस्य बौद्धभिक्षोः पूर्वराजदूतस्य च 19 तमस्य कुशोक्-बकुल-रिनपोछे इत्यस्य महद् योगदानम् आसीत्। सः अवदत् यत् रिनपोछे साम्यवादस्य पतनानन्तरं मङ्गोलियायां बौद्धधर्मस्य पुनर्जागरणे, भारत-मङ्गोलिययोः सम्बन्धबलवत्तायां, पूर्वसोवियत्-संघे च बौद्धपरम्परायाः पुनरुद्धारे च ऐतिहासिकं कार्यं कृतवान्।

जयराम-रमेशः सोमवासरे ‘एक्स्’ इति सामाजिकमाध्यमे लिखितम् — “मङ्गोलियस्य राष्ट्रपतिनः एषा यात्रा केवलं द्विपक्षसम्बन्धानां सुदृढीकरणस्य अवसरः नास्ति, अपि तु सैषा तस्य ऐतिहासिकस्य योगदानस्य अपि स्मरणम् यत् कुशोक् बकुल-रिनपोछे कृतवान्।” रिनपोछे 1989 तमे वर्षे तदा प्रधानमन्त्रिणा राजीवगान्धिना मङ्गोलियायां भारतस्य राजदूतत्वे नियुक्तः। 1990 तमे जनवरीमासे सः कार्यभारं स्वीकृत्य 10 वर्षपर्यन्तं तत्र भारतस्य प्रतिनिधित्वं कृतवान्। स एव कालः असामान्यरूपेण दीर्घावधीयः राजनयिककालः आसीत्।

रमेशः अवदत् — “कुशोक् बकुल-रिनपोछे इत्यनेन मङ्गोलियायां बौद्धधर्मस्य पुनर्स्थापनायां निर्णायकं कार्यं कृतम्, अद्यापि तत्र जनाः तं महाश्रद्धया स्मरन्ति। भारतदेशे पूर्वसोवियत्-संघे च तेन बौद्धपरम्पराणां पुनरुद्धारणं प्रवर्तितम्।” तेन एतदपि निर्दिष्टं यत् 10 जून् 2005 तमे दिवसे तदा प्रधानमन्त्रिणा डॉ. मनमोहनसिंहेन लेह-विमानपत्तनं ‘कुशोक् बकुल-रिनपोछे-विमानपत्तन’ इति नाम्ना परिवर्तितं कृतम्, च तं “आधुनिकलद्दाखस्य शिल्पकारम्” इत्यभिधाय सम्मानितम्।

उल्लेखनीयम् यत् भारत-मङ्गोलिययोः राजनयिकसम्बन्धाः दिसंबर् 1955 तमे वर्षे स्थापिताः आसन्, भारतदेशेन च अक्टुबर 1961 तमे वर्षे मङ्गोलियादेशं संयुक्तराष्ट्रसंघस्य सदस्यत्वं प्राप्तुं सहाय्यं कृतम्। कुशोक्-रिनपोछे (1917–2003) तिब्बतीबौद्धपरम्परायां 19 तमः बकुल-रिनपोछे इति रूपेण स्वीकृतः। सः भारतीयस्वाधीनतासङ्ग्रामे सक्रियः आसीत्, पश्चात् तु राजकार्ये, समाजसेवायां, कूटनीतौ च महत्त्वपूर्णं योगदानं दत्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता