Enter your Email Address to subscribe to our newsletters
नवदेहली, 13 अक्टूबरमासः (हि.स.)। केंद्रसरकारः राष्ट्रीयराजमार्गेषु अशुद्धशौचालयस्य सूचनां दत्ते व्यक्ते एकसहस्ररूप्यकाणि पुरस्काररूपेण प्रदास्यति।
केंद्रसरकारः निर्णयं कृतवान् यत् राष्ट्रीयराजमार्गेषु अशुद्धशौचालयस्य सूचना यथासम्भव प्राधिकरणे प्रदत्ते तस्मै एकसहस्ररूप्यकाणि पुरस्काररूपेण (फास्टैग रिचार्ज) प्रदत्तव्या।
राष्ट्रीयराजमार्गप्राधिकरणेन (NHAI) 'विशेषअभियानं 5.0' इत्यनेन उपक्रमेण एषः प्रवर्तितः, यः 31 अक्टूबरपर्यन्तं प्रवर्तिष्यते।
NHAI अनुसारम्, एषा योजना टोलप्लाजायां निर्मितानां शौचालयानां स्वच्छतां संरक्षयितुं, यात्रिकानां सहभागं च संवर्धयितुम् उद्दिश्यते। अस्याः योजनायाः अन्तर्गतः कश्चन जनः ‘राजमार्गयात्रा’ नामकं मोबाइल् अनुप्रयोगं (मोबाइल् एप्प्) उपयोग्य अशुद्धशौचालयस्य छायाचित्रं अपलोड् कृत्वा एकसहस्ररूप्यकम् पुरस्काररूपेण लभेत।
एषः उपक्रमः ‘राजमार्गयात्रा’ मोबाइल् एप् द्वारा सञ्चालितः स्यात्। उपयोगकर्तृणः अशुद्धशौचालयस्य जियो-टैगयुक्तं समय-चिह्नितं छायाचित्रं अपलोड् कर्तव्यम्। तस्मै सह नाम, स्थानं, वाहनपञ्जीकरणसंख्या, मोबाइल् सङ्ख्या च प्रविष्टव्या।
योजनायाः सम्पूर्णकाले एका वाहनपञ्जीकरणसंख्यायै केवलं एकवारं पुरस्कारः प्रदास्यते। एतेव, यदि एकस्य शौचालयस्य एकस्मिन् दिने बहवः वृत्तं प्राप्यन्ते, तर्हि केवलं प्रथमम् वैधं रिपोर्ट् पुरस्काराय स्वीक्रियते।
NHAI सूचितवान् यत् एषा योजना केवलं NHAI नियन्त्रणस्थ शौचालयेषु प्रवर्तिष्यते। ढाबायां, पेट्रोलपम्पेषु, वा अन्य निजीस्थलेषु निर्मितानां शौचालयेषु एषा योजना न कार्यान्विता भवति। छायाचित्राणां परीक्षा कृत्रिमबुद्धिमत्ता च मैन्युअल् पद्धत्या च क्रियते।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता