प्रधानमन्त्री–गति–शक्त्या लॉजिस्टिक्स–व्ययः न्यूनः भविष्यति, भारतस्य प्रतिस्पर्धात्मकता वर्धिष्यते - गोयलः
— सर्वकारेण निजी–क्षेत्राय पीएम–गति–शक्ति–पटलम् उद्घाटितम् नव–दिल्ली, १३ अक्टूबरमासः (हि.स.)। भारतस्य आधारभूत–संरचनायां परिवर्तनं, लॉजिस्टिक्स–दक्षतायाः च संवर्धनं साधयितुं प्रधानमन्त्रिणः गति–शक्ति–अभियानस्य महत्वाकांक्षी–उद्देशः सर्वेषु क्षेत्रे
कार्यक्रम को संबोधित करते पीयूष गोयल


कार्यक्रम को संबोधित करते पीयूष गोयल


— सर्वकारेण निजी–क्षेत्राय पीएम–गति–शक्ति–पटलम् उद्घाटितम्

नव–दिल्ली, १३ अक्टूबरमासः (हि.स.)। भारतस्य आधारभूत–संरचनायां परिवर्तनं, लॉजिस्टिक्स–दक्षतायाः च संवर्धनं साधयितुं प्रधानमन्त्रिणः गति–शक्ति–अभियानस्य महत्वाकांक्षी–उद्देशः सर्वेषु क्षेत्रेषु स्पष्टं परिणामं दर्शयितुं आरब्धवानिति केंद्रीय–वाणिज्य–उद्योगमन्त्रीः पीयूषः गोयलः सोमवासरे उक्तवान्।

दिल्ली–स्थिते भारत–मण्डप–नामके स्थले आयोजिते पीएम–गति–शक्ति–चतुर्थ–वार्षिकोत्सवे सः उपस्थितजनान् सम्बोधितवान्। स्व–सम्बोधने गोयलः अवोचत् यत् लॉजिस्टिक्स–व्ययः, यः दीर्घ–कालं भारतस्य प्रतिस्पर्धात्मकतायाः अवरोधः आसीत्, अधुना क्रमशः न्यूनः भवति।

ते उक्तवन्तः — “अद्यतन–समीक्षणे दर्शितम् यत् भारतस्य लॉजिस्टिक्स–लागत् अबाधिततया ह्रासं प्राप्नोति, विशेषतः अन्तिम–छोर–संयोजन–सुधारेण सह।” पूर्वं उद्योगैः ट्रक–यानेन रेल–यानेन च सामग्री–परिवर्तनस्य अनेक–चक्रान् सहनं कर्तव्यम् आसीत्, यस्य परिणामः अकुशलता तथा अपव्ययः आसीत्। अधुना खनन–क्षेत्रेषु, विद्युत्–संयन्त्रेषु च प्रत्यक्ष–रेल–साइडिंग–निर्माणेन एषः अपव्ययः न्यूनीकृतः इति गोयलः उक्तवान्।

वाणिज्यमन्त्रीः अवोचत् यत् पीएम–गति–शक्ति राष्ट्रीय–मास्टर–प्लान्, यः चत्वारि वर्षाणि पूर्वम् आरब्धः, अद्यावधि दीर्घं मार्गं गतवान्। अस्य प्रभावेन भारतस्य अधिसंरचनायाः योजना–विकास–प्रक्रिया च परिवर्तिता अस्ति। इदानीं भारतं अधिक–स्मार्ट्, शीघ्रं, टिकाऊ च विकासस्य दृढं आधारं प्राप्तवान्।

अस्य उपलब्धेः प्रतीकेन आयोजिते कार्यक्रमे अनेकाः प्रमुखाः उपक्रमाः उद्घाटिताः —

एकीकृत–भूस्थानिक–इण्टरफेस्–माध्यमेन जनतायै पीएम–गति–शक्ति–प्रवेशः। पीएम–गति–शक्ति–अपतटीय योजना। सर्वेषां ११२ आकांक्षी–जनपदानां कृते जिला–मास्टर–प्लानः तथा LEAPS 2025 पुरस्काराः।

अन्याः प्रमुखाः उपक्रमाः अपि उद्घाटिताः—

राष्ट्रीय–मास्टर–प्लान् (NMP)–डैशबोर्डः, यः ऑनबोर्ड्–डेटा–स्तराणि, पंजीकृत–उपयोगकर्तॄन्, नियोजित–परियोजनाः, रिपोर्ट–समस्याः च दर्शयिष्यति। ज्ञान–प्रबन्धन–प्रणाली, यया मंत्रालयैः राज्यैः च श्रेष्ठ–प्रथाः परस्परं साझा–करणं साध्यते। डेटा–अपलोडिंग्–मैनेजमेंट्–सिस्टम् (DUMS), यत् विकेन्द्रीकृत–वास्तविक–समय–डेटा–प्रबन्धनं हितधारकैः सम्भवयिष्यति। पीएम–गति–शक्ति–संग्रहस्य तृतीयः खण्डः, यः एतस्य रूपान्तरकारी–उपक्रमस्य स्थलीय–प्रभावं प्रदर्शयति।

अस्मिन् अवसरे निजी–क्षेत्राय पीएम–गति–शक्ति–पटलम् उद्घाटितम्। एतेन ते अन्तिम–डिलिवरी–सेवाः अनुकूलयितुं, अधिसंरचना–आधारित–एप्लिकेशन्–विकासं च कर्तुं शक्नुवन्ति। एषः वेब–मञ्चः प्रधानमन्त्रिणः गति–शक्ति–राष्ट्रीय–मास्टर–प्लानतः चयनित–गैर–संवेदनशील–आकङ्क्षानां विनियमित–प्रवेशं दत्ते।

एतेन निजी–संस्थाः, परामर्शदातृ–संघाः, अनुसन्धानकर्तारः, सामान्य–नागरिकाश्च अधिसंरचना–योजनायाम् निवेश–निर्णयेषु च उत्तम–विश्लेषणं कर्तुं समर्थाः भविष्यन्ति।

हिन्दुस्थान समाचार