जलप्लावपीडितानां कृते सन्तसमाजः अग्रे आगतः। ‘सनातनक्रिकेटलीग्’ इत्यस्मिन् धर्मस्य, सेवायाः, च क्रीडायाः च संगमः भविष्यति
नवदेहली, 13 अक्टूबरमासः (हि.स.)। उत्तरभारते समुपस्थितायां भीषणजलप्लावे पीडितपरिवाराणां साहाय्यार्थं अधुना सामाजिकधार्मिकसंस्थाः अपि अग्रे आगच्छन्ति। अस्य एव श्रृंखलायां “सनातनन्यास फाउण्डेशन” नामकया संस्थया विशेषः आयोजनः — “सनातनक्रिकेट् लीग् (एस.
सनातन क्रिकेट लीग


नवदेहली, 13 अक्टूबरमासः (हि.स.)।

उत्तरभारते समुपस्थितायां भीषणजलप्लावे पीडितपरिवाराणां साहाय्यार्थं अधुना सामाजिकधार्मिकसंस्थाः अपि अग्रे आगच्छन्ति। अस्य एव श्रृंखलायां “सनातनन्यास फाउण्डेशन” नामकया संस्थया विशेषः आयोजनः — “सनातनक्रिकेट् लीग् (एस.सी.एल्.)” — इत्याख्यः क्रियते। एषः आयोजनः १८ अक्टोबर् २०२५ तमे दिनाङ्के प्रातः ९.३० वादने नवी देहलीस्थे कर्नैल् सिंह् स्टेडियम्, पहाडगञ्जे च भविष्यति। अस्मात् आयोजनात् संकलिता धनराशिः जलाप्लावपीडितानां सहाय्याय समर्पिता भविष्यति।

अस्मिन् वर्तमाने संवत्सरे हिमाचलप्रदेशे, पंजाबे, उत्तराखण्डे च सामान्यात् अनेकगुणितवृष्टेः कारणेन सहस्रशः परिवाराः प्रभाविताः। कतिपये परिवाराः स्वगृहाणि, दैनन्दिनोपयोगवस्तूनि, जीविकोपायांश्च नष्टवन्तः। शतशः जनाः अद्यापि राहतशिबिरेषु वसन्तः पुनर्वासप्रयत्नं कुर्वन्ति। एतादृशे संकटे सर्ववर्गस्य सहयोगः अत्यावश्यकः। तदेव लक्ष्यीकृत्य एषा विशेषा लीग् आयोज्यते।

अस्मिन् आयोजनस्य अन्तर्गते राष्ट्रस्य विभिन्नप्रदेशेभ्यः आगत्य अष्टौ दलाः टी–२० प्रारूपेण भागं गृह्णीयुः। स्पर्धानां प्रत्यक्षप्रसारणं जनञ्चारमाध्यमे तथा यूट्यूब् चैनलेषु भविष्यति, येन अधिकाधिकजनाः अस्मिन् अभियानसङ्गे योजितुं शक्नुयुः। दर्शकाः आमन्त्रिताः अतिथयः च स्थले एव आर्थिकसहाय्यं दत्वा जलाप्लावपीडितानां साहाय्ये योगदानं कर्तुं शक्नुयुः।

एतस्य आयोजनस्य विशेषता एषा यत् अस्मिन् राष्ट्रस्य चत्वारः प्रतिष्ठितसन्तजनाः अपि स्वसन्निध्या सहभागेन च अस्मिन् जनसेवाअभियाने बलं दास्यन्ति। एते सन्ताः सन्ति — देवकीनन्दन ठाकुरमहराजः (प्रियाकान्तजूमन्दिरस्य संस्थापकः, वृन्दावनम्), धीरेन्द्रकृष्णशास्त्रीमहराजः (बागेश्वरपीठाधीश्वरः), इन्द्रेशोपाध्यायमहराजः (सरसकथाप्रवक्ता), तथा चिन्मयानन्दबापूमहराजः (रामकथाप्रवक्ता)।

“सनातन न्यास फाउण्डेशन” इत्यस्य प्रवक्तारः अवदन् यत् आयोजनं सर्वथा निःशुल्कं भविष्यति। समितेः लक्ष्यं यत् अस्मिन्मञ्चे अधिकं सहयोगं संगृह्य जलाप्लावपीडितपरिवाराणां उद्धारपुनर्वासयोः दृढं साहाय्यं प्रदेयम्।

संस्थायाः प्रतिनिधयः उक्तवन्तः — “एषः केवलं क्रीडास्पर्धा नास्ति, अपितु सेवा अभियानम् अस्ति, यः समाजे संवेदनशीलता, सहयोगभावना, ऐक्यम् इत्येतान् संदेशान् दास्यति।” ते देशवासिभ्यः आह्वानं कुर्वन्ति यत्, सर्वे अस्मिन् आयोजनं सम्मिलित्वा आपद्ग्रस्तान् परिवारान् सहाय्याय हस्तं प्रसारयन्तु।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता