Enter your Email Address to subscribe to our newsletters
पेरिस्, १३ अक्टूबरमासः (हि.स.)। पूर्वः फ्रांस–राष्ट्रपतिः निकोलसः सारकोजी आगामि–सप्ताहे पेरिस्–नगरस्य कारागारं प्रविक्ष्य पञ्च–वर्षाणां कारावास–दण्डं भोक्ष्यते, यस्य अपराधः आपराधिक–साजिशा इति निर्दिष्टः। अस्य विषयस्य सम्बन्धः २००७ तमस्य राष्ट्रपतिय–निर्वाचन–अभियाने लीबिया–राज्यतः वित्त–संग्रहणस्य प्रयासे साजिशा इति आरोपः अस्ति, इति फ्रांस–समाचार–चैनल् आरटीएल् (RTL) सोमवासरे आवेदितवान्।
आरटीएल्–वार्तायाः अनुसारं सारकोजी २१ अक्टूबरे पेरिस्–सैंटे–कारागारम् प्रेषितः भविष्यति। पेरिस्–वित्त–अभियोजन–कार्यालयेन एतस्य समाचारस्य न पुष्टिः कृता, न प्रतिषेधः। एवं सारकोजिनः अधिवक्तारः अपि अद्यावधि मौनं धारयन्ति।
सदा स्व–निर्दोषत्वं दावयन् सारकोजी २००७ तमस्य राष्ट्रपतिय–अभियानार्थं तदा–कालीन–लीबिय–तानाशाह–मुआम्मर–गद्दाफी–शासनकाले वित्त–संग्रहण–प्रयासे आपराधिक–साजिशायाः दोषेन न्यायालयेन निर्दिष्टः।
एषः दण्डः फ्रांसस्य २००७ तः २०१२ पर्यन्तं सत्तायां स्थितस्य अस्य रूढ़िवादी–नेतुः महान् पतनं सूचयति। न्यायाधीशैः स्व–निर्णये “अत्यन्तं गम्भीर–प्रकरणम्” इति विशेषतः उल्लिखितम्। एषः सारकोजिनः तृतीयः अपराध–प्रकरणम् अस्ति, यस्मिन् सः कपटाचार–संबद्ध–आरोपेषु दोषी घोषितः अस्ति।
हिन्दुस्थान समाचार