महान् महिमा पर्यटने मध्‍य प्रदेशस्य वैश्‍विक रूपेण हृदयम् अजयत् !
डॉ. मयंक चतुर्वेदी मध्यप्रदेशे विगतवर्षेभ्यः पर्यटनक्षेत्रे यथा स्वस्य दृढं प्रतिमानं निर्मितवान्, तस्य नीतिषु प्रचाराभियानेषु च दृष्टेः सतततायाः च प्रतीकं दृश्यते। भारतस्य हृदयप्रदेशे स्थितः एषः प्रदेशः अद्य देशविदेशयोः यात्रिकेभ्यः विश्वासस्य अन
मप्र का पर्यटन, विशेष कार्यक्रम में मुख्‍यमंत्री डॉ मोहन यादव एवं अन्‍य


डॉ. मयंक चतुर्वेदी

मध्यप्रदेशे विगतवर्षेभ्यः पर्यटनक्षेत्रे यथा स्वस्य दृढं प्रतिमानं निर्मितवान्, तस्य नीतिषु प्रचाराभियानेषु च दृष्टेः सतततायाः च प्रतीकं दृश्यते। भारतस्य हृदयप्रदेशे स्थितः एषः प्रदेशः अद्य देशविदेशयोः यात्रिकेभ्यः विश्वासस्य अनुभवश्च केन्द्रं जातः। महामारीान्ते यदा वैश्विकः पर्यटनव्यवसायः पुनर्जीवनमार्गं अन्विष्यते, तदा मध्यप्रदेशे योजनाबद्धतया स्वस्य प्रतिष्ठां पुनः स्थाप्यति। पर्यटनस्य प्रतिमात्रायाम् अत्र नवोत्थानं दृश्यते। यदा पूर्वं एषः प्रदेशः विरासतेः वन्यजीवयोः च प्रसिद्धः आसीत्, तदा अद्य विवाह, एमआईसीई, चलचित्र तथा ग्राम्यपर्यटनादिषु क्षेत्रेषु राष्ट्रव्यापि अग्रणी भूमिका निर्वहति।

भोपालस्थे एमआईसीई च विवाहपर्यटनसम्मेलने देशस्य विशेषज्ञैः उक्तं यत् मध्यप्रदेशः आयोजनेषु नूतनकेन्द्ररूपेण उद्यन्ति। अस्य कारणम् एतत् यत् प्रदेशः भौगोलिकतया देशस्य मध्ये स्थितः, यत्र मार्गेण रेल्वे हवाईमार्गेण च सुगमता अस्ति, च अत्र नगराणि आधुनिकसुविधिभिः प्राकृतिकसौन्दर्येण च संयुक्तानि। खजुराहो, महेश्वर, मांडू, पचमढ़ी, भोपालादयः नगराणि अद्य विवाहसमारोहाणि कॉर्पोरेट् इवेंट्स च कृते नवपसन्दानि जातानि। पारंपरिकवास्तुकला, शान्तः पर्यावरणम्, उत्तमः आतिथ्यं च एतानि विशिष्टं प्रतिमानं ददाति।

एतस्य उत्थानस्य पृष्ठतः प्रशासनिकदक्षता निजीक्षेत्रेण सह सरकारस्य सहभागितायाः नवविचारः अस्ति। अद्य दृष्टं यत् मध्यप्रदेशस्य प्रयासः केवलं आयोजनकृत्यपर्यन्तं न, किन्तु प्रत्येकं आयोजनं सांस्कृतिकानुभवे परिवर्तयितुम् इति। विवाहपर्यटनं यत्र स्थानिकशिल्पिनः, संगीतज्ञाः, सेवकाः च नवाः अवसराः प्राप्नुवन्ति, तत्रैव एषः संस्कृति-परंपरायाः जीवदर्शनस्य मञ्चः जातः। मांडू ऐतिहासिकमहलेषु संगीतध्वनयः, महेश्वरघाटेषु नर्मदा तरङ्गेषु विवाहसमारोहः प्रदेशस्य सांस्कृतिकस्वाभिमानस्य नूतनप्रतीकः। पर्यटनविभागः मन्यते यत् प्रत्येकं विवाहकार्यक्रमं राज्यस्य जीवंतसंस्कृत्याः दर्पणम्।

एवं चलचित्रपर्यटनं अपि मध्यप्रदेशस्य प्रतिमानस्य दृढस्तम्भः जातम्। भोपाल, महेश्वर, पचमढ़ी, जबलपुर, ग्वालियरादयः नगराणि चलचित्रनिर्मातृभ्यः प्रियस्थानानि। अत्र चलचित्रनीति शुट्टिङ् प्रक्रियाम् सुकरीकृतवती, स्थानिककलाकराणां च नवाः अवसराः उद्घाटिताः। चलचित्रैः वेबसीरिजैः च शूटिङ् क्रियया अत्र रोजगारवृद्धिः जाताः, पर्यटनं च नवजीवनं प्राप्नोति।

अपरमुख्यसचिवः पर्यटनसंस्कृतिः च प्रबंधननिर्देशकः मध्यप्रदेश पर्यटनपरिषदि शिवशेखरशुक्लः वदन्ति – “राज्यम् अद्य बहुविधपर्यटनगन्तव्यं राष्ट्रीयअन्तरराष्ट्रीयस्तरे च स्वस्य पृथक् प्रतिमानं निर्माति। अत्र विरासत्, वन्यजीवनम्, रोमाञ्च, संस्कृति, कला, हस्तशिल्पं पाकपरंपराः च अद्वितीयं संयोगं दृश्यते।” मध्यप्रदेशस्य सीमासंबद्धानां छत्तीसगढ्, महाराष्ट्रादिषु राज्येषु संयुक्तपर्यटनकार्याणि अपि सञ्चाल्यन्ते। टाइगरकोरिडोर्, चलचित्रपर्यटनं, ईको-टूरिज्म् च संयुक्तविकासस्य संभावनायाः अन्वेषणं क्रियते।

एतद्व्यवस्थायाः फलं यत् राज्ये अन्तरराज्यीयसहयोगे अपि प्रयासः दृष्टः। राजस्थान, महाराष्ट्र, छत्तीसगढ् च सह संयुक्तपर्यटनपरिपथाः विकसिताः। अत्र हेरिटेज् सर्किट्, वाइल्डलाइफ् सर्किट्, जनजातीयसर्किट् च अन्तर्भवन्ति। यात्रिकेभ्यः विविधानुभवाः, क्षेत्रीयपर्यटनाय गति च लभ्यते। एषः सहयोगदृष्टिकोणः सूचयति यत् मध्यप्रदेशः पर्यटनं स्थानीयसीमितरूपेण न, व्यापकभारतीयपरिप्रेक्ष्ये च पश्यति।

विरासत्संरक्षणं आधुनिकतया सह संतुलयितुम् एषा यात्रा प्रमुखसिद्धिः। राज्ये 498 राज्यसंरक्षितः, 290 एएसआई संरक्षितः स्मारकाः, 3 यूनेस्को विश्वधरोहरास्थानानि च सन्ति। एतानि धरोहराणि संरक्षितानि यथावत्, आधुनिकपर्यटनसुविधयः च संलग्नाः। भोपाल, ग्वालियरयोः यूनेस्को क्रिएटिव सिटी नेटवर्क्से समावेशः ऐतिहासिकपदक्रमः। भोपालः संग्रहालयैः, सरोवरैः, सांस्कृतिक आयोजनेभ्यः अन्तर्राष्ट्रीयख्यातिं प्राप्नोति, ग्वालियरः संगीतपरंपरा, स्थापत्यवैभवेन च नूतनपर्यटकेभ्यः आकर्षणं जनयति।

राज्यनीतिषु सततपर्यटनं प्रमुखतत्त्वम् अभवत्। ग्रामीण् ईको-टूरिज्म् च ध्यानेन मध्यप्रदेशः पर्यटनं स्थानीयसमुदायैः संयोजितवान्। सतपुड़ा, कान्हा, बांधवगढ़, पेंच इत्यादिषु वनक्षेत्रेषु ईको-लॉज्, कम्युनिटी-बेस्ड् टूरिज्म् च सफलतया क्रियन्ते। ग्रामेषु होम-स्टे प्रयासः यात्रिकेभ्यः स्थानिकजीवनस्य भोजनस्य संस्कृत्याः अनुभवम् दत्ते। एषः पर्यटनस्य नवः रूपः, आत्मनिर्भरग्रामीणअर्थव्यवस्थायाः वृद्धिपथः च।

महामारीान्ते वैश्विकपर्यटकाः पुनः यात्रा कृते सज्जाः यदा, मध्यप्रदेशः तेषां विश्वासस्य कारणं जातः। स्वास्थ्यसुरक्षा, स्वच्छगन्तव्यं, सरलनीतयः च एतत् पुनः विश्वसनीयं कृतवन्ति। एफआईसीसीआई इत्यादिषु राष्ट्रीयसंस्थाभिः साझेदारी, चलचित्रएमआईसीईपर्यटनकेन्द्रितः प्रयासः निवेशकानां आयोजकानां च विश्वासं जेतु। वरिष्ठअधिकारी वदति – “लक्ष्यं केवलं पर्यटकसंख्या वृद्धिं न, किन्तु स्मृतिषु स्थायिनि अनुभवं दातुम्।” एषा दृष्टिः पर्यटनविकासस्य आधारः।

अद्य मध्यप्रदेशे पर्यटनं केवलं यात्रा न, भावानुभवः आत्मीयतायाः च। महेश्वरघाटेषु उठन्ती आरती, खजुराहो मंदिराणां नक्काशी, पचमढ़ीजंगलानाम् ओस, भोपालसरोवराणां उत्साहतरङ्गाः – एतेषु विश्वासः दृश्यते, यः प्रत्येकगन्तव्यं जीवंतं करोति। एषः विश्वासः मध्यप्रदेशं न केवल भारतस्य, अपि तु विश्वपर्यटनस्य हृदयम् अपि कृतवान्।

अद्य यदा विश्वस्य देशाः पर्यटनं स्थायीसमावेशी कर्तुम् चिन्तयन्ति, मध्यप्रदेशः अनुभवेन नवदृष्टान्तं प्रदत्तवान्। विरासत् जीवति, आधुनिकता सम्मिलिता, प्रकृति सुरक्षितः। एषा विकासकथा संवेदनशीलदृष्टेः उदाहरणम्, यस्मात् पर्यटनं केवलं आर्थिकक्रियायाः न, विश्वासआत्मगौरवस्य यात्रा च जातम्।

(लेखकः हिन्दुस्थान समाचारस्य संबद्धः अस्ति।)

---------------

हिन्दुस्थान समाचार