Enter your Email Address to subscribe to our newsletters
सतना, 13 अक्टूबरमासः (हि.स.)। मध्यप्रदेश–शासनस्य संस्कृति–विभागस्य कृते भोजपुरी–साहित्य–अकादमी–मध्यप्रदेशसंस्कृति–परिषद्–भोपालेन सह जिलाप्रशासन–सतना तथा शासकीयकन्या–स्नातकोत्तरमहाविद्यालयसतना इत्येताभ्यां संस्थाभ्यां सहकार्येण अद्य सोमवासरे पद्मविभूषणविदूषीगिरिजादेव्याः स्मृत्यर्थं द्विदिनात्मकः ठुमरीसमारोहः कार्यशालापरिसंवाद–तथा ठुमरी–गायन–आयोजनं क्रियते।
शासकीयकन्या–स्नातकोत्तर–महाविद्यालयस्य सभागारे अस्य समारोहस्य शुभारम्भः अद्य अपराह्णे द्वादशाधिकद्वित्रिंशतिघटीके (2:30) भविष्यति। समारोहस्य प्रथमे दिने ठुमरी–गायकः विनोद–मिश्रः–सतनानगरः ठुमरी–कार्यशालां करिष्यति, ततः संगीत–जिज्ञासिभिः ठुमरी–विषये परिसंवादः भविष्यति, च ठुमरी–गायनस्य प्रस्तुति अपि दीयते। ततः सुप्रसिद्धा ख्यातिलब्धा गायिका श्वेता–जोशी–धारा ठुमरी–गायनस्य प्रस्तुति दास्यति।
समारोहस्य द्वितीये च अन्तिमे दिने, यः 14 अक्टूबर दिनाङ्के भविष्यति, ख्यातिलब्धा गायिका ममता–शर्मा–वाराणसीया ठुमरी–कार्यशालां च परिसंवादं च गायनं च करिष्यति।
अस्य द्विदिनात्मकस्य समारोहस्य सन्दर्भे सर्वे कलारसिकाः सादरं आमन्त्र्यन्ते। कार्यक्रमः परिवर्तनीयः अस्ति, प्रवेशः च निःशुल्कः।
हिन्दुस्थान समाचार / अंशु गुप्ता