Enter your Email Address to subscribe to our newsletters
जयपुरम्, 13 अक्टूबरमासः (हि.स.)।केंद्रीयगृहसहकारितामन्त्री अमितः शाहः अद्य अत्र सीतापुरायां स्थिते जयपुरप्रदर्शनकन्वेन्शनकेन्द्रे (जे.ई.सी.सी.) नवीनानां आपराधिकन्यायसंहितानां विषये आयोज्यमानायाः राज्यस्तरीयप्रदर्शन्याः उद्घाटनं करिष्यति। केन्द्रीयगृहसहकारितामन्त्री अमितः शाहः सोमवारे एकदिवसीयभ्रमणाय जयपुरनगरं आगच्छति।
अस्मिन् अवसरस्य प्रसङ्गे केन्द्रीयगृहमन्त्री शाहः राइजिंग राजस्थान ग्लोबल इन्वेस्टमेण्ट् समिट् 2024 अन्तर्गते प्राप्तेषु निवेशप्रस्तावेषु चतुर्लक्षकोटिरूप्यकपरिमाणस्य सहमतेःस्मारकस्य भूमिपूजनं करिष्यति, तथा नवसहस्रत्रिशतकोटिरूप्यकाधिकमूल्येषु विकासपरियोजनासु शिलान्यासं लोकार्पणं च करिष्यति।
तस्यैव सह राज्ये छात्रेभ्यः वर्दीसंबन्धे द्विशत्षष्टिकोटिरूप्यकपरिमाणस्य निधेः, दुग्धोत्पादकेभ्यश्च दुग्धसहायानुभूतये त्रिशत्चतुःषष्टिकोटिरूप्यकपरिमाणस्य निधेः स्थानान्तरणं अपि करिष्यते।
कार्यक्रमे 150 यूनिट् विनामूल्यविद्युतयोजनायाः पञ्जीकरणस्य शुभारम्भः, अपराधविज्ञानप्रयोगशालाया (एफ.एस्.एल्.) वाहनानां च महिला-सुरक्षासम्बद्धानां गश्तयोजनायाः स्कूटीमोटरसायकलेभ्यश्च ध्वजप्रदानसमारम्भः अपि भविष्यति।
केन्द्रीयगृहमन्त्री शाहः जयपुरप्रदर्शनकन्वेन्शनकेन्द्रे (जे.ई.सी.सी.) नव्येभ्यः आपराधिकन्यायसंहिताभ्यः सम्बन्धिन्याः राज्यस्तरीयप्रदर्शन्याः उद्घाटनं अपि करिष्यति।
उल्लेखनीयं यत् देशे 1 जुलाई 2024 तमे दिनाङ्के आरब्धाः भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता, भारतीयसाक्ष्यअधिनियमः च एकवर्षपर्यन्तं सम्पन्नाः सन्ति इति स्मरणार्थं सीतापुरे स्थिते जे.ई.सी.सी. केन्द्रे षड्दिवसीया राज्यस्तरीया प्रदर्शनी आयोज्यते।
उद्घाटनसमारम्भे शाहेन सह मुख्यमंत्री भजनलालशर्मा, कार्यवाहकमुख्यन्यायाधिपतिः राजस्थानउच्चन्यायालयस्य संजीवप्रकाशशर्मा च अन्ये च अनेकाः मान्याः अतिथयः उपस्थिताः भविष्यन्ति।
‘नवविधानं — न्यायस्य नवीना पहचान’ इत्यस्य विषयाधारेण आयोजितायां अस्मिन् प्रदर्शन्यां नवकानूनस्य रचना डिजिटल्-रूपेण अन्तःक्रियात्मकप्रदर्शनरूपेण उपस्थापिता भविष्यति।
प्रदर्शन्यां प्रतिदिनं विशेषसत्राणि अपि आयोज्यन्ते — यत्र 13 अक्टूबरे तन्त्रज्ञानाधारितसत्रे पुलिसकार्ये तन्त्रज्ञानस्य उपयोगः चर्चितः भविष्यति, 14 अक्टूबरे अपराधविज्ञानाधारितम्, 15 अक्टूबर दिनाङ्के कारागारविषयकं, 16 अक्टूबरे न्यायविज्ञैः सह सत्रं च भविष्यति।
तदनन्तरं 17 अक्टूबरे नारीबालअपराधनिवारणं, पुलिसजनसंबन्धः, नूतनप्रशासनिकजागरूकता च इत्येतेषु विषयेषु स्वयंसेवीसंस्थाभिः सह सत्रं आयोज्यते।
अन्ते 18 अक्टूबरे प्रदर्शनीसमापनसमारोहः
आयोजितः भविष्यति।
---------------
हिन्दुस्थान समाचार