Enter your Email Address to subscribe to our newsletters
जयपुरम्, 13 अक्टूबरमासः (हि.स.)। केंद्रीयगृह-तथा-सहकारिता-मन्त्री अमितशाहः अवदत् यत् एकविंशति-शताब्द्याः महत्तमः परिष्कारः देशे त्रयः नूतनाः आपराधिकन्यायनियमाः सन्ति, येषां सम्यक् क्रियान्वयनानन्तरं भारतस्य आपराधिकन्यायव्यवस्था विश्वस्य अतिआधुनिक-व्यवस्थासु प्रमुखा भविष्यति। शाहेन विश्वासः व्यक्तः यत् एतेषां नियमाः माध्यमेन लम्बितप्रकरणेषु त्वरा भविष्यति, च न्यायः वर्षाणां स्थाने समयसीमायां दास्यते। तेन उक्तं यत् २०२७ तः आरभ्य नूतन-आपराधिक-संहिताः अन्तर्गतं कस्यचित् प्राथमिकी (एफ.आई.आर्.)-प्रकरणस्य त्रिवर्षेषु एव सर्वोच्च-न्यायालय-पर्यन्तं न्याय-निश्चितीकरणं लक्ष्यीकृतम् अस्ति।
शाहः सोमवासरे सीतापुरा-क्षेत्रे जयपुर-प्रदर्शन-परिषद्-कन्वेन्शन-केन्द्रे (जे.ई.सी.सी.) आयोज्यमाने नूतन-आपराधिक-नियमेषु आधारिते राज्यस्तरीये प्रदर्शनस्य उद्घाटन-समारोहे वक्ता आसीत्। अस्मिन्नवसरे तेन राइजिंग राजस्थान ग्लोबल इन्वेस्टमेंट समिट २०२४ अन्तर्गतं लब्धेषु निवेश-प्रस्तावेषु ४ लक्ष-कोटि-रूप्यक-मूल्यकानां सन्धिपत्राणां भूमिपूजनं तथा ९३१५ कोटि-रूप्यक-मूल्यानां विकास-कार्यानां शिलान्यासं लोकार्पणं च कृतम्।
सह एव तेन छात्रेभ्यः वेशभूषा-निमित्तं २६० कोटि-रूप्यकाणां, दुग्ध-उत्पादकेभ्यः दुग्ध-सहाय्य-निमित्तं ३६४ कोटि-रूप्यकाणां च निधेः हस्तान्तरणं कृतम्। सः १५० यूनिट् नि:शुल्क-विद्युत्-योजना अन्तर्गतं पञ्जीकरणस्य आरम्भं कृतवान्, च नारी-सुरक्षा तथा *लएफ.एस्.एल्.(वैज्ञानिक-अपराध-परीक्षण-प्रयोगशाला)-सम्बद्ध-वाहनानां ध्वज-प्रदर्शनं (फ्लैग्-ऑफ्) अपि कृतवान्।
शाहेन उक्तं यत् नूतन-नियम-प्रवर्तनानन्तरं केवलं एकवर्षे एव देशभरि ५० प्रतिशताधिकेषु प्रकरणेषु आरोपपत्राणि समये समर्पितानि भवन्ति। सः आशां व्यक्तवान् यत् आगामि-वर्षे एषः अनुपातः ९० प्रतिशतं प्राप्स्यति। तेन सूचितं यत् लाखशः आरक्षकाः, न्यायिक-अधिकारीणः, कारागार-कर्मचारीणः, एफ.एस्.एल्.-संवर्गः च प्रशिक्षणं प्राप्तवन्तः। अधुना अभियुक्ताः चलचित्र-संवाद-मार्गेण एव न्यायालये प्रस्तुताः भविष्यन्ति, येन कालस्य वित्तस्य च अपव्ययः न भविष्यति तथा आरक्षक-निग्रहतः पलायनघटनाः अपि निवार्यन्ते।
शाहेन उक्तं यत् नूतन-वैज्ञानिक-अनुसन्धान-प्रणाली-निमित्तं विशेषज्ञान् प्रशिक्षयितुं २०२० तमे वर्षे राष्ट्रीयवैज्ञानिक-अपराधविश्वविद्यालयः संस्थापितः, यस्य विस्तारः देशभरि प्रवर्तते। नूतन-संहितासु आतंकवादः, जन-हिंसा (मॉब्-लिंचिंग्), संगठित-अपराधः, डिजिटल-अपराधः इत्यादीनां स्पष्टा परिभाषा निर्दिष्टा अस्ति। तेन उक्तं यत् अधुना विधौ २९ स्थानेषु समय-सीमा निर्दिष्टा अस्ति — यथा ९० दिने पीडितायै सूचना दातव्या, ६०–९० दिने आरोपपत्रं प्रस्तोतव्यम् इति। अभियुक्तस्य अनुपस्थितौ अपि परीक्षणं कृत्वा दण्ड-निर्णयः करणीयः इति प्रावधानं कृतम्। तेन सूचितं यत् राजस्थान-राज्ये अपराधिनां दण्ड-प्राप्ति-प्रतिशतं पूर्वं ४२ प्रतिशतः आसीत्, अधुना सः ६० प्रतिशतं प्राप्तः, पूर्ण-प्रवर्तनानन्तरं सः ९० प्रतिशतं पर्यन्तं गमिष्यति इति आशा।
केंद्रीय-गृह-मन्त्रिणा उक्तं यत् नूतनाः नियमाः दण्ड-प्रधानाः न सन्ति, अपितु न्याय-प्रधान-भावनया प्रेरिताः निर्मिताः। सः आग्रहं कृतवान् यत् जनाः एतस्य प्रदर्शनस्य अवलोकनं कुर्वन्तु, येन नूतना न्याय-प्रणाली यथावत् अवगन्तुं शक्यते। तेन उक्तं यत् एतेनैव ज्ञायते यत् १६० वर्ष-प्राचीनाः नियमाः निराकृत्य प्रधानमन्त्रिणा नरेन्द्रेण-मोदिनाम्ना नूतनाः त्रयः नियमाः प्रवर्तिताः।
अस्मिन् प्रसङ्गे तेन उक्तं यत् भाजपा-सर्वकारः प्रतिज्ञातानि कार्याणि व्यवहाररूपेण स्थापितुं विश्वासं धारयति। तेन पूर्व-कांग्रेस-सर्वकारं प्रति प्रश्नं कृत्वा उक्तं यत् तदा ३५ लक्ष-कोटि-रूप्यक-मूल्यानां सहमतिपत्रेषु कतिपयाः यथार्थतः निष्पन्नाः आसन्? किन्तु अधुना भजनलाल-शर्मा-सरकारा ७ लक्ष-कोटि-रूप्यक-मूल्यानां सहमतिपत्राणि भूमौ प्रतिष्ठापितवती अस्ति।
शाहः अवदत् — “अहं द्वे वस्तुनी निश्चयेन वदामि। दीपावली समीपवर्ती, अस्मिन् अवसरे मातरः भगिन्यश्च विशेषतः अधिकं क्रयं कुर्वन्ति। प्रधानमन्त्रिणा नरेन्द्रेण-मोदिनाम्ना नवरात्रस्य प्रथम-दिने एव ३९५ अधिकानां आवश्यक-वस्तूनां जी.एस्.टी.-दरः न्यूनः कृतः — कतिपयेषु वस्तुषु शून्यः, अन्यासु २८, १८, १२ प्रतिशतात् ह्रास्य ५ प्रतिशतः कृतः।” सः अवदत् यत् एतादृशी कर-राहतः पूर्वं देशे कदापि न दत्ता। प्रधानमन्त्रिणा देशवासिनां सुलभा शुभा च दीपावली सुनिश्चिता कृताः। तेन आग्रहः कृतः यत् दीपावली-सम्मिलने सुलभवस्तूनां क्रयेण उत्सवः कुर्वन्तु, परन्तु केवलं स्वदेशी-वस्तूनि एव क्रयन्ताम्।
कृषकहिते शाहेन उक्तं यत् मोदीसर्वकारः निर्णयं कृतवती यत् नाफेड् तथा एच्.सी.एफ्. संस्थासु पञ्जीकृत-कृषकाणां तुअर्-उर्द्-इत्यादि-दालाः शत-प्रतिशतं न्यूनतम-समर्थन-मूल्ये (एम्.एस्.पी.) क्रेतीर्यन्ते। तेन उक्तं यत् एतेन देशः दलहन-क्षेत्रे आत्मनिर्भरः भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani