Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 13 अक्टूबरमासः (हि.स.)। शताब्दिवर्षे राष्ट्रियस्वयंसेवकसंघस्य स्वयंसैवकैः गंगोत्रीधामे पूर्णगणपरिधानेन पथसंचलनं कृतम्। अस्मिन् पथसंचलने भारतमाताया उद्घोषेण सह देशसेवा च अनुशासनं च संदेशः प्रदत्तः।
गंगोत्रीधाम्नि मां गङ्गातटे स्वयंसैवकैः गणवेषेण ढण्डेन च शताब्दिवर्षं उत्साहेन आचरितम्। कार्यक्रमस्य मुख्यवक्ता विभागसंघचालकः गुलाबसिंहनेगी इत्यनेन संघस्य (१९२५–२०२५) शतवर्षीययात्रायां स्वयंसैवकानां योगदानं त्यागाश्च स्मृतं कृतम्।
तेन उक्तम् यत् १९६२ मध्ये चीनस्य आक्रमणकाले स्वयंसैवकैः सेनायाः मनोबलवृद्ध्यर्थं (सीमां प्रति सामानप्रेषणं, मार्गानां च वायुयानपट्टीनां च निर्माणं) कर्म कृतम्। तेन प्रभावितः तदानीन्तनः प्रधानमन्त्री जवाहरलालनेहरु १९६३ गणतन्त्रदिवसस्य पदसञ्चलने देहलीमध्ये संघं आमन्त्रितवान्। ते तदानीन्तनसरकारैः संघे आरोपितानि प्रतिबन्धाः अपि विवृतवन्तः। ते तदुक्तवन्तः –
प्रथमः प्रतिबन्धः १९४८ महात्मागान्धीहत्यायाः अनन्तरम्।
द्वितीयः आपात्कालः १९७५ इन्दिरागान्ध्याः द्वारा, यस्मिन् स्वयंसैवकान् अमानवीयपीडनानि प्राप्तानि।
तृतीयः १९९२ अयोध्यायां विवादितधामस्य पतनानन्तरम्।
एतेषु त्रिषु दशकेषु उच्चतमन्यायालयेन सर्वकारद्वारा संघे आरोपिताः प्रतिबन्धाः अपश्यन्।
तेन उक्तम् यत् संघस्य शताब्दिवर्षे प्रतिस्वयंसैवकः समाजे गत्वा पञ्चपरिवर्तनसंदेशम् (कुटुम्बप्रबोधनं, सामाजिकसमरसता, पर्यावरणसंरक्षणं, स्वदेशी, नागरिककर्तव्यं) दास्यति। सप्ताहे एकस्मिन्दिने सपरिवारं सामूहिकभोजनं, भजनं, पारिवारिकसंवादः कर्तव्यः। संघस्य आधारः समरसता, यत्र जाति-अस्पृश्यता नास्ति। समरससमाजात् एव राष्ट्रविकासः साध्यते।
पर्यावरणसंरक्षणाय जन्मदिवसे, विवाहादि उत्सवे वृक्षारोपणं कर्तव्यं। स्वदेशीवस्तूनां प्रयोगः आत्मनिर्भरभारतस्य निर्माणे महत्त्वपूर्णः। प्रत्येकस्य नागरिककर्तव्यं दायित्वपालनम्। स्वयंसैवकैः आवाहनं – एषः संदेशः प्रत्येकग्रामे गृहगृहं प्रेष्य राष्ट्रं सबलं स्वावलम्बीं च कुर्यात्।
कार्यक्रमस्य अध्यक्षः गंगोत्रीमन्दिरसमितेः सुशीलसेमवालः उक्तवान् – संघस्य कार्यं मां गङ्गायाः अविरलधारायामिव सम्पूर्णदेशाय सुखं समृद्धिं च प्रददाति।
अस्मिन् अवसराय उत्तरकाशी जनपदप्रचारकः गौत्तमः, भटवारीखण्डकार्यवाहकः सतवीरनेगी, मुखबामण्डलकर्मकारः नटवरनौटियाल्, मुख्यशिक्षकः बद्री, प्रधानाचार्यः वृजमोहनुनियाल्, हरीशसेमवाल् रावल्, अशोकसेमवाल्, अध्यक्षः जनपदपंचायत् रमेशकौहान्, नागेन्द्रकौहान्, जितेन्द्रराणा, कुशालसिंहनेगी, राजेशसेमवाल्, डॉ.सुशीलबडोनी च अन्येऽपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता