किं ट्रंपओ नोबेद इत्यस्य पराजयोत्तरमपि शांतिदूतः वर्तिष्यते?
ऋतुपर्ण दवे अतिशयोक्तिवादिनं डोनाल्ड् ट्रम्प् इत्यस्मै नोबेल्-पुरस्कारः न लब्धः। स्वस्य स्तुत्या एव तुष्टः सः ट्रम्प् करद्वयं मृद्नन् तत्रैव स्थितः। शान्त्याः नोबेल-पुरस्काराय केवलं कतिपयैः राष्ट्रैः स्वनाम नामाङ्कितुं प्रयत्नं कृतवानपि, तस्य साहस
ऋतुपर्ण दवे


ऋतुपर्ण दवे

अतिशयोक्तिवादिनं डोनाल्ड् ट्रम्प् इत्यस्मै नोबेल्-पुरस्कारः न लब्धः। स्वस्य स्तुत्या एव तुष्टः सः ट्रम्प् करद्वयं मृद्नन् तत्रैव स्थितः। शान्त्याः नोबेल-पुरस्काराय केवलं कतिपयैः राष्ट्रैः स्वनाम नामाङ्कितुं प्रयत्नं कृतवानपि, तस्य साहसी अमेरिकी-राष्ट्राध्यक्षस्य प्रतिस्पर्धिनी या सा वेनेज़ुएलादेशीयं स्त्री – या जगति न्यूनं प्रसिद्धा, तस्याः जयः ट्रम्पस्य यथार्थं च मर्यादां च दर्शयितुं पर्याप्तः।

यथार्थतः सर्वेषां पुरस्काराणां नियमाः, दीर्घा सूची, कारणानि च भवन्ति। ट्रम्पः तत्र कुत्रापि न योजनीयः। सः केवलं राष्ट्राध्यक्षत्वेन मदोन्मत्तः। अत एव सः, ज्ञात्वापि यत् पुरस्कारस्य नामाङ्कनस्य औपचारिकताः चिरं कालं गृह्णन्ति, तान् अपहर्तुं स्वबलात् यत्नं कृतवान् किन्तु निष्फलः।

अद्यापि जगति प्रथमवारं तादृशः प्रसङ्गः दृश्यते यत्र पुरस्कारलाभिनः न, किं तु अलाभिनः नाम एव चर्चायाम्। ट्रम्प् तु स्वस्य न मिलनं न सहते, पुनः पुनः वक्तुं न विरमति — यत्, “अमेरिकायां ये ये नोबेल्-शान्तिपुरस्कारं लब्धवन्तः, ते सर्वे विवादास्पदाः। परं सः स्वयम् विवादस्वरूपः!

अमेरिकायाः राष्ट्राध्यक्षः अपि महावाणिज्यपतिः ट्रम्पः स्वप्रथमावधौ एव आत्मानं “शान्तिदूतं” घोषितवान्। सः भारत-पाकिस्तानयोः, रूस-यूक्रेनयोः, इजरायल-हमासयोः च सङ्घर्षेषु “अष्ट युद्धविरामान्” स्वहस्तेन कृतवानिति गर्वं बिभर्ति। किन्तु विश्वं जानाति — कुत्र शान्तिः?

अस्मिन् वर्षे नॉर्वे-निवासिन्या नोबेल्-समित्या वेनेज़ुएलादेशीयं विपक्ष-नेत्रीं मारिया कोरिना मचाडो इत्यस्मै शान्तिपुरस्कारः प्रदत्तः। समित्याः अध्यक्षः यॉर्गन वाट्ने फ्रिड्नेस् उक्तवान् — “मारिया कोरिना मचाडो एकता-संवर्धिका नेत्री, या विभक्तं विपक्षं एकीकृतवती, स्वतंत्र-निर्वाचनस्य प्रतिनिधि-शासनस्य च समर्थनाय दृढं भूमिं निर्मितवती।”

मारिया अपि स्वजीवन-जोखिमं ग्राह्य देशं न त्यक्तवती, किं तु जगति सहस्रशः शान्ति-समर्थकान् प्रेरितवती। तस्या वाक्यम् — “यदा सत्तावादिनः शासनं गृह्णन्ति, तदा स्वातन्त्र्यस्य साहसिनः रक्षकाः ज्ञातव्याः। लोकतन्त्रं तेषु निर्भरं भवति ये मौनं त्यक्त्वा जोखिमं स्वीकरोन्ति।”

ट्रम्प् यदि जगतः “दारोगा” इव मन्यते, तर्हि मारियायाः सिद्धान्तान् अधीत्य तस्मात् शिक्षां लब्धुं आवश्यकम्।

सत्यं यत् ट्रम्प् द्वितीयकार्यकाले आरम्भे एव नोबेल्-शान्तिपुरस्कारस्य स्वप्नं पश्यन् आसीत्। सः सर्वत्र उक्तवान् — “अहं अष्ट युद्धविरामान् कृतवान्।” सः ओबामायाः आलोचना कृत्वा अवदत् — “तस्मै विनाकारणं पुरस्कारः दत्तः, मया तु अष्ट युद्धविरामाः — अहङ्कारो न वा?” किन्तु सः विस्मृतवान् — तस्याः घोषणायाः समयः नामाङ्कन-सीमातः परः।

नोबेल्-समितेः निना ग्रेगर अपि उक्तवती — “गाज़ा-युद्धविरामस्य प्रभावः निर्णये न भविष्यति; यदि शान्तिः स्थायिनी, तर्हि ट्रम्पस्य अगामिनि वर्षे सम्भावना दृढा।”

अद्य तु स्मृत्यां आगतः पुरातनः प्रसङ्गः — यदा एडोल्फ् हिटलरः अपि शान्ति-पुरस्काराय नामाङ्कितः। १९३९ तमे वर्षे स्वीडन-संसदस्यः एरिक् ब्रांट् नामकः समाज-लोकतान्त्रिक-राजनीतिज्ञः तं व्यङ्ग्यरूपेण प्रस्तावितवान् — “यदा चेम्बरलेनः शान्तेः स्तुतिं लभते, तर्हि हिटलरमपि नामाङ्कयाम।” किन्तु आलोचनाभ्यः पराङ्मुखः सः ततः प्रस्तावं निरस्तवान्।

नोबेल्-पुरस्कारस्य संस्थापकः व्यापारी वैज्ञानिकश्च अल्फ्रेड् नोबेल्, १८९५ तमे वर्षे स्ववसीयायां उक्तवान् — “ये मानवानां हिताय महत्कर्म कृत्वा गतवर्षे उपकारं कुर्वन्ति, तेषां पुरस्कारः।” १९०१ तमे वर्षे आरम्भः जातः। केवलं प्रथम-द्वितीय-महायुद्धयोः मध्ये पुरस्काराः न दत्ताः।

एते पुरस्काराः भौतिकी, रसायनशास्त्र, औषध-शरीरक्रिया, साहित्य, शान्तिः, अर्थशास्त्र इत्येतेषां क्षेत्रेषु दत्ताः। शान्तिपुरस्कारः एव ओस्लो-स्थितया नॉर्वे-संसदनियुक्तया समित्या प्रदीयते। स्वर्णपदकं, प्रमाणपत्रं, ११ मिलियन् स्वीडिश्-क्रोनः (१०.३६ कोट्यः भारतीय-रूप्यकाणि) च दत्तानि।

नियमेन पुरस्कार-निर्णयस्य कारणं ५० वर्षपर्यन्तं गोप्यं भवति। यदि ट्रम्पः तावत्कालं प्रतीक्षां कर्तुं शक्नोयात्! इदानीं तु द्रष्टव्यं — किं सः “शान्तिदूतः” इव भविष्यति वा “शान्तिनाशकः”? यतः तस्य खीझा, दर्पः, व्यापारयुद्धं, देहभाषा च अन्यथैव सूचयन्ति।

(लेखकः स्वतन्त्र-टीकाकारः अस्ति।)

---------------

हिन्दुस्थान समाचार