मुख्यमंत्रिणो जनतादर्शने अशृणोत् विभिन्न जनपदेभ्यः आगतानां जनानां समस्याः
लखनऊ, 13 अक्टूबरमासः (हि.स.)।उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः सोमवासरे पञ्च कालिदास मार्गे स्थिते मुख्यमंत्री आवासे आयोज्य जनता दर्शनम् अतीत्य विभिन्न जनपदेषु आगतानां जनानां समस्याः श्रवणीकृतवन्तः। मुख्यमंत्रीः सामान्यजनैः प्रत्यक्षं संव
जनता की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 13 अक्टूबरमासः (हि.स.)।उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः सोमवासरे पञ्च कालिदास मार्गे स्थिते मुख्यमंत्री आवासे आयोज्य जनता दर्शनम् अतीत्य विभिन्न जनपदेषु आगतानां जनानां समस्याः श्रवणीकृतवन्तः। मुख्यमंत्रीः सामान्यजनैः प्रत्यक्षं संवादं कृत्वा तेषां समस्याः समाधानं च कृतवन्तः।जनता दर्शने आगतानां फरियादिनां सह आगतानां बालकान् मुख्यमंत्रीः चॉकलेट् प्रदत्तवन्तः। मुख्यमंत्रीः प्रत्येकं प्रकरणं गंभीरतया अवलोक्य अधिकारिभ्यः निर्देशं दत्तवन्तः यत् जन-अपेक्षाः अनुरूपं तेषां समस्याः शीघ्रं प्रभावी च निराकरणं क्रियेत।जनता दर्शने बुलन्दशहरात् आगतः एकः CRPF सैनिकः पीडां व्यक्तवान्। मुख्यमंत्री योगी तस्य प्रकरणस्य समाधानार्थ अधिकारिभ्यः निर्देशितवन्तः।विकासेन विश्वगुरुः भारतस्य मार्गः प्रशस्तः – मुख्यमंत्रीः सोमवासरे स्वसामाजिकमाध्यमे संदेशं कृत्वा उक्तवन्तः यत् प्रधानमन्त्री नरेन्द्र मोदीस्य मार्गदर्शनानुसारं नवो उत्तर प्रदेशः अद्य राष्ट्राय पर्यटनस्य परिवर्तनस्य प्रेरणास्थलं जातः।अयोध्या धाम्नो दीपोत्सवः, ब्रजस्य रंगोत्सवः, काशी देव दीपावली च एते उत्सवाः साम्प्रदायिक धरोहरं समृद्धिं च संस्कृति शक्तिम् अपि प्रददाति। एतस्मात् परिणामतः – २०१६ तमे वर्षे यत्र २१.५ कोटिः पर्यटकाः आगताः, ततस्तु २०२४ तमे वर्षे ६४.९ कोटिः पर्यटकाः जाताः।राष्ट्रिय पर्यटनस्य दृष्ट्या उत्तर प्रदेशस्य हिस्सेदारी २०१६ तमे वर्षे १३.१% आसीत्, या २०२३ तमे वर्षे १८.९% अभवत्। एषा एव सांस्कृतिक पुनर्जागरणस्य अमृतकालः, या धरोहरात् विश्वासः, विश्वासात् विकासः, विकासात् विश्वगुरुः भारतः इत्यस्य मार्गं प्रशस्तयति।

हिन्दुस्थान समाचार