Enter your Email Address to subscribe to our newsletters
बिजनि (असमः), १४ अक्टूबरमासः (हि.स.)। असम–राज्यस्य बिजनि–नगरमध्ये आयोजितः ऐतिहासिकः रोजादिनीयः श्री–श्री–लक्ष्मी–पूजा–महोत्सवः च मेलापकं च एतत् वर्षे स्वस्य १३४तमं वर्षं प्रविष्टवान्। परम्परानुसारं यथा पूर्ववत्, एवं तत्र अपि भव्यरूपेण उत्सवः संपन्नः, यत्र सहस्रशः भक्तजनाः समागत्य माता–लक्ष्म्याः दर्शनं कृत्वा समृद्धेः प्रार्थनाम् अकुर्वन्।
पूजास्थले धार्मिक–अनुष्ठानैः सह लोक–संस्कृतेः च सामुदायिक–सौहार्दस्य च अद्भुतः समन्वयः दृष्टः। अयं मेलापकः १९ अक्टूबरपर्यन्तं प्रवर्तिष्यते, यस्मिन् राज्यस्य सर्वतः भक्ताः पर्यटकाः च भागं ग्रहीष्यन्ति।
मुख्यमंत्री डॉ. हिमन्त–बिस्वा–सरमा अवदत् — “एवमेव ऐतिहासिक–परम्पराणां संरक्षणं प्रचारश्च अस्माकं सर्वेषां दायित्वम् अस्ति, यत् ताः आगामी–सन्ततिभ्यः सांस्कृतिक–धरोहररूपेण सम्प्रेषणीयाः स्युः।” ते अवदन् — “एकस्मात् शताब्देः अधिकं यावत् एषा परम्परा सन्तति–परम्परया अग्रे अग्रे प्रवहति।”
हिन्दुस्थान समाचार