बिजन्याः ऐतिहासिक–लक्ष्मी–पूजा–महोत्सवस्य च मेलापकस्य च १३४तमः वर्षः, श्रद्धया उत्साहेन च आचरितम्
बिजनि (असमः), १४ अक्टूबरमासः (हि.स.)। असम–राज्यस्य बिजनि–नगरमध्ये आयोजितः ऐतिहासिकः रोजादिनीयः श्री–श्री–लक्ष्मी–पूजा–महोत्सवः च मेलापकं च एतत् वर्षे स्वस्य १३४तमं वर्षं प्रविष्टवान्। परम्परानुसारं यथा पूर्ववत्, एवं तत्र अपि भव्यरूपेण उत्सवः संपन्न
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


बिजनि (असमः), १४ अक्टूबरमासः (हि.स.)। असम–राज्यस्य बिजनि–नगरमध्ये आयोजितः ऐतिहासिकः रोजादिनीयः श्री–श्री–लक्ष्मी–पूजा–महोत्सवः च मेलापकं च एतत् वर्षे स्वस्य १३४तमं वर्षं प्रविष्टवान्। परम्परानुसारं यथा पूर्ववत्, एवं तत्र अपि भव्यरूपेण उत्सवः संपन्नः, यत्र सहस्रशः भक्तजनाः समागत्य माता–लक्ष्म्याः दर्शनं कृत्वा समृद्धेः प्रार्थनाम् अकुर्वन्।

पूजास्थले धार्मिक–अनुष्ठानैः सह लोक–संस्कृतेः च सामुदायिक–सौहार्दस्य च अद्भुतः समन्वयः दृष्टः। अयं मेलापकः १९ अक्टूबरपर्यन्तं प्रवर्तिष्यते, यस्मिन् राज्यस्य सर्वतः भक्ताः पर्यटकाः च भागं ग्रहीष्यन्ति।

मुख्यमंत्री डॉ. हिमन्त–बिस्वा–सरमा अवदत् — “एवमेव ऐतिहासिक–परम्पराणां संरक्षणं प्रचारश्च अस्माकं सर्वेषां दायित्वम् अस्ति, यत् ताः आगामी–सन्ततिभ्यः सांस्कृतिक–धरोहररूपेण सम्प्रेषणीयाः स्युः।” ते अवदन् — “एकस्मात् शताब्देः अधिकं यावत् एषा परम्परा सन्तति–परम्परया अग्रे अग्रे प्रवहति।”

हिन्दुस्थान समाचार